2021-11-29

कार्त्तिकः-08-25,कन्या-उत्तरफल्गुनी🌛🌌◢◣वृश्चिकः-अनूराधा-08-14🌌🌞◢◣सहः-09-08🪐🌞सोमः

  • Indian civil date: 1943-09-08, Islamic: 1443-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:14*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►21:39; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — प्रीतिः►26:45*; आयुष्मान्►
  • २|🌛-🌞|करणम् — वणिजः►16:58; विष्टिः►28:14*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (16.99° → 17.31°), बुधः (0.09° → -0.47°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-78.12° → -77.24°), शनैश्चरः (-61.81° → -60.87°), शुक्रः (-42.27° → -41.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-11:57🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—13:33; चन्द्रोदयः—01:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:42; साङ्गवः—09:07-10:32; मध्याह्नः—11:57-13:21; अपराह्णः—14:46-16:11; सायाह्नः—17:36-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:03; प्रातः-मु॰2—07:03-07:48; साङ्गवः-मु॰2—09:18-10:04; पूर्वाह्णः-मु॰2—11:34-12:19; अपराह्णः-मु॰2—13:50-14:35; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:27; मध्यरात्रिः—22:41-01:13

  • राहुकालः—07:42-09:07; यमघण्टः—10:32-11:57; गुलिककालः—13:21-14:46

  • शूलम्—प्राची दिक् (►09:18); परिहारः–दधि

उत्सवाः

  • काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२१, कृत्तिका-सोमवासरः, मॆय्प्पॊरुळ् नायऩार् (४) गुरुपूजै, शिवराजो बारादेशं लुण्ठति #३५४

काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२१

Observed on Kṛṣṇa-Daśamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3702 (Kali era).
Son of Bhānumiśra of Bhadrācala, Śeṣanārya (before initiation), He (Bhadrācala Mahādeva), having adorned/decorated the seat of the Ādiguru, attained that Supreme state attainable by/to the great saints who were adepts in subduing senses, on the tenth day of the black fortnight in the year Raudrī. He also attained beatitude in Kāñci. His preceptorship was for twenty-four years.

भद्राचलाभिजनभानुसुतः स शेषणार्योऽभिमण्ड्य पदम् आदिमदेशिकस्य।
रौद्रिण्यनूर्जदशमि प्रशमीन्द्रगम्यं प्रापत् पदं प्रणिहितेः परमामृताख्यम्॥५७॥
—पुण्यश्लोकमञ्जरी

Details

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details

मॆय्प्पॊरुळ् नायऩार् (४) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

शिवराजो बारादेशं लुण्ठति #३५४

Event occured on 1667-11-29 (gregorian). Julian date was converted to Gregorian in this reckoning. shivAjI invaded bArdesh with 5k foot and 1k horse, plundered and withdrew after 3 days. 2 Portuguese priests were killed. An English account from 10 days later says that the cause was irritation at roman catholic fanaticism (which was then rescinded by the Portuguese viceroy) - but this is not mentioned in Portuguese or Dutch letters and the later agreement, which say that the objective was to capture the desai-s from there who were using it as a base for their looting operations with Portuguese support.

Details