2021-11-30

कार्त्तिकः-08-26,कन्या-हस्तः🌛🌌◢◣वृश्चिकः-अनूराधा-08-15🌌🌞◢◣सहः-09-09🪐🌞मङ्गलः

  • Indian civil date: 1943-09-09, Islamic: 1443-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:14*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►20:31; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — आयुष्मान्►23:58; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवः►15:19; बालवः►26:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.47° → -1.03°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-77.24° → -76.36°), शुक्रः (-41.88° → -41.47°), मङ्गलः (17.31° → 17.63°), शनैश्चरः (-60.87° → -59.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-11:57🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—14:16; चन्द्रोदयः—02:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:43; साङ्गवः—09:08-10:32; मध्याह्नः—11:57-13:22; अपराह्णः—14:46-16:11; सायाह्नः—17:36-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:19-10:04; पूर्वाह्णः-मु॰2—11:34-12:20; अपराह्णः-मु॰2—13:50-14:35; सायाह्नः-मु॰2—16:06-16:51; सायाह्नः-मु॰3—16:51-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:27; मध्यरात्रिः—22:41-01:14

  • राहुकालः—14:46-16:11; यमघण्टः—09:08-10:32; गुलिककालः—11:57-13:22

  • शूलम्—उदीची दिक् (►10:49); परिहारः–क्षीरम्

उत्सवाः

  • आऩाय नायऩार् (१३) गुरुपूजै, सर्व-उत्पन्ना-एकादशी

आऩाय नायऩार् (१३) गुरुपूजै

Observed on Hastaḥ nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सर्व-उत्पन्ना-एकादशी

The Krishna-paksha Ekadashi of kārttika month is known as utpannā-ekādaśī.

Details