2021-12-02

कार्त्तिकः-08-28,तुला-स्वाती🌛🌌◢◣वृश्चिकः-अनूराधा-08-17🌌🌞◢◣सहः-09-11🪐🌞गुरुः

  • Indian civil date: 1943-09-11, Islamic: 1443-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►20:26; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — स्वाती►16:25; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►24:16*; ज्येष्ठा►

  • 🌛+🌞योगः — शोभनः►16:55; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►10:04; वणिजः►20:26; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.58° → -2.14°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-59.00° → -58.07°), मङ्गलः (17.96° → 18.28°), शुक्रः (-41.04° → -40.58°), गुरुः (-75.48° → -74.60°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-11:58🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—15:53; चन्द्रोदयः—04:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:44; साङ्गवः—09:08-10:33; मध्याह्नः—11:58-13:22; अपराह्णः—14:47-16:12; सायाह्नः—17:36-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:04; प्रातः-मु॰2—07:04-07:49; साङ्गवः-मु॰2—09:20-10:05; पूर्वाह्णः-मु॰2—11:35-12:20; अपराह्णः-मु॰2—13:51-14:36; सायाह्नः-मु॰2—16:06-16:51; सायाह्नः-मु॰3—16:51-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:28; मध्यरात्रिः—22:42-01:14

  • राहुकालः—13:22-14:47; यमघण्टः—06:19-07:44; गुलिककालः—09:08-10:33

  • शूलम्—दक्षिणा दिक् (►13:51); परिहारः–तैलम्

उत्सवाः

  • पञ्च-पर्व-पूजा (चतुर्दशी), भीमरथी-आदि-पुष्कर-समापनम्, मासशिवरात्रिः

भीमरथी-आदि-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to kumbha rāśī, puṣkararāja resides in bhīmarathī river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details