2021-12-06

मार्गशीर्षः-09-03,धनुः-पूर्वाषाढा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-21🌌🌞◢◣सहः-09-15🪐🌞सोमः

  • Indian civil date: 1943-09-15, Islamic: 1443-05-01 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►26:32*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►26:17*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — गण्डः►20:00; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►16:08; गरः►26:32*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.80° → -4.35°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-71.98° → -71.11°), शनैश्चरः (-55.27° → -54.34°), शुक्रः (-39.05° → -38.49°), मङ्गलः (19.24° → 19.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-11:59🌞️-17:37🌇
  • 🌛चन्द्रोदयः—08:12; चन्द्रास्तमयः—19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:46; साङ्गवः—09:10-10:35; मध्याह्नः—11:59-13:24; अपराह्णः—14:48-16:13; सायाह्नः—17:37-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:22-10:07; पूर्वाह्णः-मु॰2—11:37-12:22; अपराह्णः-मु॰2—13:52-14:37; सायाह्नः-मु॰2—16:07-16:52; सायाह्नः-मु॰3—16:52-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:43-01:16

  • राहुकालः—07:46-09:10; यमघण्टः—10:35-11:59; गुलिककालः—13:24-14:48

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • चिऱप्पुलि नायऩार् (३४) गुरुपूजै, बाबर-राक्षसालय-नाशः #२९

बाबर-राक्षसालय-नाशः #२९

Event occured on 1992-12-06 (gregorian).

Details

चिऱप्पुलि नायऩार् (३४) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details