2021-12-07

मार्गशीर्षः-09-04,धनुः-उत्तराषाढा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-22🌌🌞◢◣सहः-09-16🪐🌞मङ्गलः

  • Indian civil date: 1943-09-16, Islamic: 1443-05-02 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►23:41; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►24:09*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — वृद्धिः►16:19; ध्रुवः►
  • २|🌛-🌞|करणम् — वणिजः►13:02; विष्टिः►23:41; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.35° → -4.90°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-71.11° → -70.24°), शनैश्चरः (-54.34° → -53.41°), शुक्रः (-38.49° → -37.89°), मङ्गलः (19.56° → 19.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:00🌞️-17:38🌇
  • 🌛चन्द्रोदयः—09:13; चन्द्रास्तमयः—21:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:46; साङ्गवः—09:11-10:35; मध्याह्नः—12:00-13:24; अपराह्णः—14:49-16:13; सायाह्नः—17:38-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:22-10:07; पूर्वाह्णः-मु॰2—11:37-12:22; अपराह्णः-मु॰2—13:52-14:37; सायाह्नः-मु॰2—16:08-16:53; सायाह्नः-मु॰3—16:53-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:44-01:17

  • राहुकालः—14:49-16:13; यमघण्टः—09:11-10:35; गुलिककालः—12:00-13:24

  • शूलम्—उदीची दिक् (►10:52); परिहारः–क्षीरम्

उत्सवाः

  • बदरी-गौरी-व्रतम्, सुखा-अङ्गारक-चतुर्थी

बदरी-गौरी-व्रतम्

Observed on Śukla-Caturthī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

Details