2021-12-10

मार्गशीर्षः-09-07,कुम्भः-शतभिषक्🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-25🌌🌞◢◣सहः-09-19🪐🌞शुक्रः

  • Indian civil date: 1943-09-19, Islamic: 1443-05-05 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:09; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►21:45; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — हर्षणः►08:17; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►07:26; वणिजः►19:09; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.01° → -6.56°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-51.55° → -50.62°), गुरुः (-68.51° → -67.65°), मङ्गलः (20.53° → 20.85°), शुक्रः (-36.62° → -35.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:01🌞️-17:39🌇
  • 🌛चन्द्रोदयः—11:40; चन्द्रास्तमयः—23:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:48; साङ्गवः—09:12-10:37; मध्याह्नः—12:01-13:26; अपराह्णः—14:50-16:14; सायाह्नः—17:39-19:14
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:39-12:24; अपराह्णः-मु॰2—13:54-14:39; सायाह्नः-मु॰2—16:09-16:54; सायाह्नः-मु॰3—16:54-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:45-01:18

  • राहुकालः—10:37-12:01; यमघण्टः—14:50-16:14; गुलिककालः—07:48-09:12

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२६, नन्दा-सप्तमी, मित्र-सप्तमी

काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२६

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2897 (Kali era).
Born of a brahmin called Nāgeśa in the village called Maṅgala of the Chola country, the erudite saint well-known as Śrī Jñānottama, foremost among logicians, having adorned the Pīṭha of preceptors for sixty-three years, attained salvation/siddhi on the seventh day of the bright fortnight in the month of Mārgaśīrṣa of the year Manmatha.

जातो मङ्गलनाम्नि चोलविषये नागेशसंज्ञाद् द्विजाच्छ्रीज्ञानोत्तम इत्यवाप्तबिरुदो यस्तार्किकाग्रेसरः।
ज्ञानानन्दमुनिस्त्रिषष्टिशरदः सम्मण्ड्य पीठीं गुरोः सिद्धिं मन्मथमार्गशीर्षसितसप्तम्याम् अवापत्सुधीः॥१२॥
—पुण्यश्लोकमञ्जरी

Details

मित्र-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha). Birth of Surya to Aditya-Kashyapa on this day.

अदित्यां कश्यपाज्जज्ञे मित्रो नाम दिवाकरः।
सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी॥

Details

नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

  • References
    • Bhavishyottara Puranam
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals