2021-12-12

मार्गशीर्षः-09-09,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-27🌌🌞◢◣सहः-09-21🪐🌞भानुः

  • Indian civil date: 1943-09-21, Islamic: 1443-05-07 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►20:02; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:57; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — व्यतीपातः►29:40*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►07:32; कौलवः►20:02; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.11° → -7.67°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-35.21° → -34.46°), मङ्गलः (21.16° → 21.48°), शनैश्चरः (-49.70° → -48.77°), गुरुः (-66.79° → -65.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:02🌞️-17:39🌇
  • 🌛चन्द्रोदयः—13:00; चन्द्रास्तमयः—01:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:49; साङ्गवः—09:13-10:38; मध्याह्नः—12:02-13:26; अपराह्णः—14:51-16:15; सायाह्नः—17:39-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:40-12:25; अपराह्णः-मु॰2—13:55-14:40; सायाह्नः-मु॰2—16:09-16:54; सायाह्नः-मु॰3—16:54-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:46-01:19

  • राहुकालः—16:15-17:39; यमघण्टः—12:02-13:26; गुलिककालः—14:51-16:15

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, प्रलय-कल्पादिः, वनदुर्गानवरात्र-समापनम्, व्यतीपात-श्राद्धम्, ज़ोरावरसिंह-मृत्युः #१८०, ज़ोरावरसिंहेन तक्लाकोटग्रहणम् #१८०

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

प्रलय-कल्पादिः

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). pralaya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

वनदुर्गानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

ज़ोरावरसिंह-मृत्युः #१८०

Event occured on 1841-12-12 (gregorian). On this day died the Kahluria Rajput general Zorawar Singh (under Gulab Singh) on his remarkable Tibetan expedition, after his pilgrimage to mAnasasarovara and kailAsa. Snow had caused supplies to the Dogra army to fail despite Zorawar’s preparations. In the early exchange of fire the Rajput general was wounded in his right shoulder but he grabbed a sword in his left hand. The Tibetan horsemen then charged the Dogra position and one of them thrust his lance in Zorawar Singh’s chest.

Details

ज़ोरावरसिंहेन तक्लाकोटग्रहणम् #१८०

Event occured on 1841-12-12 (gregorian). On this day died the Kahluria Rajput general Zorawar Singh (under Gulab Singh) on his remarkable Tibetan expedition, captured Taklakot fort in Tibet near mAnasasarovara and Mt KailAsa - just 15 miles from nepAl.

Details