2021-12-13

मार्गशीर्षः-09-10,मीनः-रेवती🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-28🌌🌞◢◣सहः-09-22🪐🌞सोमः

  • Indian civil date: 1943-09-22, Islamic: 1443-05-08 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►21:33; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►26:02*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — वरीयान्►29:51*; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►08:43; गरः►21:33; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.67° → -8.22°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-65.93° → -65.08°), शुक्रः (-34.46° → -33.67°), मङ्गलः (21.48° → 21.80°), शनैश्चरः (-48.77° → -47.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:03🌞️-17:40🌇
  • 🌛चन्द्रोदयः—13:39; चन्द्रास्तमयः—02:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:14-10:38; मध्याह्नः—12:03-13:27; अपराह्णः—14:51-16:16; सायाह्नः—17:40-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:40-12:25; अपराह्णः-मु॰2—13:55-14:40; सायाह्नः-मु॰2—16:10-16:55; सायाह्नः-मु॰3—16:55-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:46-01:19

  • राहुकालः—07:50-09:14; यमघण्टः—10:38-12:03; गुलिककालः—13:27-14:51

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि

उत्सवाः

  • नारायणीयं-जयन्ती #४३६, २००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२०

नारायणीयं-जयन्ती #४३६

Observed on day 28 of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4687 (Kali era).
Celebration of completion of Narayaniyam (Kollam 762/1586 CE), in Guruvayur temple.

Details

२००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२०

Event occured on 2001-12-13 (gregorian). Islamic terrorists belonging to Lashkar-e-Taiba (LeT “Army of the Pure”) and Jaish-e-Mohammed (JeM, “Army of Muhammad”) attack Indian parliament. Deaths: 9 Indians (Constable Kamlesh Kumari of CRPF who raised the alarm), and 5 jihAdis. Injured: 18.

Details