2021-12-17

मार्गशीर्षः-09-14,वृषभः-कृत्तिका🌛🌌◢◣धनुः-मूला-09-02🌌🌞◢◣सहः-09-26🪐🌞शुक्रः

  • Indian civil date: 1943-09-26, Islamic: 1443-05-12 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►10:38; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सिद्धः►08:08; साध्यः►
  • २|🌛-🌞|करणम् — गरः►18:02; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.89° → -10.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (22.75° → 23.07°), शुक्रः (-31.08° → -30.14°), शनैश्चरः (-45.08° → -44.16°), गुरुः (-62.52° → -61.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:04🌞️-17:42🌇
  • 🌛चन्द्रोदयः—16:23; चन्द्रास्तमयः—05:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:16-10:40; मध्याह्नः—12:04-13:29; अपराह्णः—14:53-16:17; सायाह्नः—17:42-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:57-14:42; सायाह्नः-मु॰2—16:12-16:57; सायाह्नः-मु॰3—16:57-17:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:48-01:21

  • राहुकालः—10:40-12:04; यमघण्टः—14:53-16:17; गुलिककालः—07:52-09:16

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्