2021-12-21

मार्गशीर्षः-09-17,मिथुनम्-पुनर्वसुः🌛🌌◢◣धनुः-मूला-09-06🌌🌞◢◣सहः-09-30🪐🌞मङ्गलः

  • Indian civil date: 1943-09-30, Islamic: 1443-05-16 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►14:54; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►22:22; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — ब्रह्म►11:32; इन्द्रः►
  • २|🌛-🌞|करणम् — गरः►14:54; वणिजः►27:56*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.11° → -12.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-59.14° → -58.30°), मङ्गलः (24.02° → 24.33°), शनैश्चरः (-41.40° → -40.48°), शुक्रः (-27.07° → -25.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:06🌞️-17:43🌇
  • 🌛चन्द्रास्तमयः—07:58; चन्द्रोदयः—19:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:18-10:42; मध्याह्नः—12:06-13:31; अपराह्णः—14:55-16:19; सायाह्नः—17:43-19:19
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:14-16:59; सायाह्नः-मु॰3—16:59-17:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:50-01:23

  • राहुकालः—14:55-16:19; यमघण्टः—09:18-10:42; गुलिककालः—12:06-13:31

  • शूलम्—उदीची दिक् (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • उत्तरायण-पुण्यकालः, रमण-महर्षि-जयन्ती #१४३, शम्भुराजो द्वादशदेशं गृह्णाति #३३८, सहो-मासः/दक्षिणायनम्

रमण-महर्षि-जयन्ती #१४३

Observed on Punarvasuḥ nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4980 (Kali era).

Details

सहो-मासः/दक्षिणायनम्

  • →21:29

शम्भुराजो द्वादशदेशं गृह्णाति #३३८

Event occured on 1683-12-21 (gregorian). Julian date was converted to Gregorian in this reckoning. Sambhaji’s army attacked Salsette and Bardez. Sambhaji had 6 thousand cavalry and 8-10 thousand infantry with him. Marathas plundered Bardesh and town of Madgaon. After having captured Salsette and Bardesh (Bardez) the Marathas were exerting to take the island of Goa as well. French factor of Surat Francois Martin has described the poor condition of the Portuguese, he said the viceroy was completely dependent on Mughal aid now.

Details

उत्तरायण-पुण्यकालः

  • 21:29→05:29

Uttarāyaṇa Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details