2021-12-23

मार्गशीर्षः-09-19,कर्कटः-आश्रेषा🌛🌌◢◣धनुः-मूला-09-08🌌🌞◢◣सहस्यः-10-02🪐🌞गुरुः

  • Indian civil date: 1943-10-02, Islamic: 1443-05-18 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►18:27; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►26:39*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वैधृतिः►12:07; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवः►18:27; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-57.46° → -56.62°), शुक्रः (-24.82° → -23.63°), शनैश्चरः (-39.56° → -38.65°), बुधः (-13.21° → -13.75°), मङ्गलः (24.64° → 24.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:07🌞️-17:44🌇
  • 🌛चन्द्रास्तमयः—09:27; चन्द्रोदयः—21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:19-10:43; मध्याह्नः—12:07-13:32; अपराह्णः—14:56-16:20; सायाह्नः—17:44-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:51-01:24

  • राहुकालः—13:32-14:56; यमघण्टः—06:30-07:55; गुलिककालः—09:19-10:43

  • शूलम्—दक्षिणा दिक् (►14:00); परिहारः–तैलम्

उत्सवाः

  • शम्भु-विद्रोहः #३४३, श्रद्धानन्द-हत्या #९५

शम्भु-विद्रोहः #३४३

Event occured on 1678-12-23 (gregorian). Julian date was converted to Gregorian in this reckoning. sAmbhAji fled from parali and joined mogol general dilIr khan. He was greeted with a command position. sambhAjI would escape the next year, disgusted by dilIr khAn’s cruelty and conciliated by shivAjI.

Details

श्रद्धानन्द-हत्या #९५

Event occured on 1926-12-23 (gregorian). Swami shraddhananda, who brought back lakhs of muslims to the deva-dharma, was shot to death by Abdul Rashid.

Details