2021-12-26

मार्गशीर्षः-09-22,सिंहः-उत्तरफल्गुनी🌛🌌◢◣धनुः-मूला-09-11🌌🌞◢◣सहस्यः-10-05🪐🌞भानुः

  • Indian civil date: 1943-10-05, Islamic: 1443-05-21 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►20:08; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►29:23*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — आयुष्मान्►10:19; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►08:13; बवः►20:08; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-54.95° → -54.12°), बुधः (-14.82° → -15.34°), शुक्रः (-21.13° → -19.82°), मङ्गलः (25.58° → 25.89°), शनैश्चरः (-36.81° → -35.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:09🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—11:30; चन्द्रोदयः—23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:33; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:53-01:26

  • राहुकालः—16:22-17:46; यमघण्टः—12:09-13:33; गुलिककालः—14:57-16:22

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • इयऱ्पगै नायऩार् (२) गुरुपूजै, पञ्च-पर्व-पूजा (अष्टमी), भानुसप्तमी, मार्गशीर्ष-अष्टका-पूर्वेद्युः

भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

इयऱ्पगै नायऩार् (२) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

मार्गशीर्ष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details