2021-12-27

मार्गशीर्षः-09-23,कन्या-हस्तः🌛🌌◢◣धनुः-मूला-09-12🌌🌞◢◣सहस्यः-10-06🪐🌞सोमः

  • Indian civil date: 1943-10-06, Islamic: 1443-05-22 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►19:28; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — हस्तः►29:05*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सौभाग्यः►08:48; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►07:53; कौलवः►19:28; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (25.89° → 26.20°), गुरुः (-54.12° → -53.29°), शुक्रः (-19.82° → -18.47°), बुधः (-15.34° → -15.85°), शनैश्चरः (-35.90° → -34.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:09🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—12:11; चन्द्रोदयः—00:43(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:53-01:26

  • राहुकालः—07:57-09:21; यमघण्टः—10:45-12:09; गुलिककालः—13:34-14:58

  • शूलम्—प्राची दिक् (►09:32); परिहारः–दधि

उत्सवाः

  • काञ्ची ४ जगद्गुरु श्री-सत्यबोधेन्द्र सरस्वती आराधना #२२८९, मार्गशीर्ष-अष्टका-श्राद्धम्

काञ्ची ४ जगद्गुरु श्री-सत्यबोधेन्द्र सरस्वती आराधना #२२८९

Observed on Kṛṣṇa-Aṣṭamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2834 (Kali era).
The saint Satyabodha, by name Phalinīśa (before initiation into sainthood), son of Tāṇḍavaśarma living on the banks of Āmrāvatī river, the noble preceptor, who authored commentatorial and Vārtika texts on Advaita Vedānta bore the responsibilities of preceptor. Then, Śrī Satyabodha, who lived for ninety six years in Kāñci in the Maṭha called Śāradā, making unrestrained the systems of haughty Kumārila, Buddhists, Jains, Prabhākara, Kaṇāda and Akṣapāda and having shattered the enemies by the text Padakaśata realised his Self on the eighth day of the dark fortnight in the year Nandana.

आम्रावतीतटजताण्डवशर्मसूनुः श्रीसत्यबोधनियमी फलिनीशनामा।
श्रीभाष्यवार्तिककृदादरसम्प्रपन्नसर्वज्ञसद्गुरुरवोढ धुरां गुरूणाम्॥१०॥
अब्दान् यस्तत्त्व(९६)सङ्ख्यान् अवसद् अधि मठे शारदानाम्नि काञ्च्यां
दृप्यत्तौतातितार्हज्जिनगुरुकणभुक्पश्यदङ्घ्र्यादितन्त्रम्।
निर्यन्त्रं निर्मिमाणः पदकशतहतारातिकौतस्कुतोक्तिः
साक्षाच्छ्रीसत्यबोधोऽकृत सहबहुलाष्टम्यहे नन्दने स्वम्॥११॥
—पुण्यश्लोकमञ्जरी

Details

मार्गशीर्ष-अष्टका-श्राद्धम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details