2021-12-28

मार्गशीर्षः-09-24,कन्या-चित्रा🌛🌌◢◣धनुः-मूला-09-13🌌🌞◢◣सहस्यः-10-07🪐🌞मङ्गलः

  • Indian civil date: 1943-10-07, Islamic: 1443-05-23 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►18:09; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — चित्रा►28:09*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►29:37*; पूर्वाषाढा►

  • 🌛+🌞योगः — शोभनः►06:47; अतिगण्डः►28:15*; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►06:54; गरः►18:09; वणिजः►29:15*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-34.98° → -34.07°), शुक्रः (-18.47° → -17.08°), बुधः (-15.85° → -16.34°), गुरुः (-53.29° → -52.46°), मङ्गलः (26.20° → 26.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:10🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—12:54; चन्द्रोदयः—01:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—14:59-16:23; यमघण्टः—09:21-10:46; गुलिककालः—12:10-13:34

  • शूलम्—उदीची दिक् (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • चिमाजी-देह-त्यागः #२८१, मार्गशीर्ष-अन्वष्टका-श्राद्धम्, श्री-शेषाद्रि-स्वामि-आराधना #९३

चिमाजी-देह-त्यागः #२८१

Event occured on 1740-12-28 (gregorian). Julian date was converted to Gregorian in this reckoning. Chimaji Appa passed away at Pune on 17 Dec 1740, leaving a young Nanasaheb Peshwa to face the challenges of the extraordinary epoch that was to follow. Chimaji’s decisive victories in Malwa, Vasai and against the Siddi deserve to be remembered.

Details

मार्गशीर्ष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details

श्री-शेषाद्रि-स्वामि-आराधना #९३

Observed on Kṛṣṇa-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5030 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details