2021-12-29

मार्गशीर्षः-09-25,तुला-स्वाती🌛🌌◢◣धनुः-पूर्वाषाढा-09-14🌌🌞◢◣सहस्यः-10-08🪐🌞बुधः

  • Indian civil date: 1943-10-08, Islamic: 1443-05-24 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►16:12; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►26:36*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — सुकर्म►25:13*; धृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:12; बवः►27:00*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-34.07° → -33.16°), गुरुः (-52.46° → -51.63°), शुक्रः (-17.08° → -15.65°), बुधः (-16.34° → -16.81°), मङ्गलः (26.51° → 26.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:10🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—13:40; चन्द्रोदयः—02:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—12:10-13:35; यमघण्टः—07:58-09:22; गुलिककालः—10:46-12:10

  • शूलम्—उदीची दिक् (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • माऩक्कञ्चाऱ नायऩार् (११) गुरुपूजै

माऩक्कञ्चाऱ नायऩार् (११) गुरुपूजै

Observed on Svātī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details