2023-01-06

(चि॰)

पौषः-10-15 ,मिथुनम्-आर्द्रा🌛🌌 , धनुः-पूर्वाषाढा-09-22🌞🌌 , सहस्यः-10-16🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-16, Islamic: 1444-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►28:37*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►24:11*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — ब्राह्मः►08:06; माहेन्द्रः►
  • २|🌛-🌞|करणम् — भद्रा►15:25; बवम्►28:37*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.50° → -1.16°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-18.28° → -18.51°), गुरुः (-76.41° → -75.53°), शनिः (-37.51° → -36.59°), मङ्गलः (-143.01° → -141.91°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:14🌞-17:52🌇
चन्द्रः ⬆17:30
शनिः ⬆09:01 ⬇20:33
गुरुः ⬆11:12 ⬇23:12
मङ्गलः ⬆15:11 ⬇03:51*
शुक्रः ⬆07:50 ⬇19:13
बुधः ⬆06:51 ⬇18:03
राहुः ⬆13:22 ⬇01:48*
केतुः ⬇13:22 ⬆01:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:01; साङ्गवः—09:25-10:50; मध्याह्नः—12:14-13:39; अपराह्णः—15:03-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:58-01:31

  • राहुकालः—10:50-12:14; यमघण्टः—15:03-16:28; गुलिककालः—08:01-09:25

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्

उत्सवाः

  • आनन्दपालो गर्जनमहामदेन जितः #१०१५, आर्द्रादर्शनम्, कुमार-व्यास-जयन्ती #६०४, चडैय नायऩ्मार् (६२) गुरुपूजै, तुङ्गभद्रा-शृङ्गगिरि शारदामठ-प्रतिष्ठापन-जयन्ती #२५०६, तैत्तिरीय-उत्सर्गः पौर्णमास्याम्, देवी-पर्व-१०, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०८, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शाकम्भरी-जयन्ती

आनन्दपालो गर्जनमहामदेन जितः #१०१५

Event occured on 1008-01-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

Mahmud of ghazni met a large Hindu force under Prince Anandpal at the same site as two years earlier. Mahmud’s Muslims dispersed the Hindu war-elephants and inflicted a decisive defeat in battle at Waihand, near Peshawar. The Afghan’s subsequent invasions ravaged much of northern India.

Details

आर्द्रादर्शनम्

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Visit Chidambaram to have darshan of Nataraja, or pray to Nataraja

कृपासमुद्रं सुमुखं त्रिनेत्रं सदाशिवं रुद्रमनन्तरूपम्।
जटाधरं पार्वतिवामभागं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०८

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2616 (Kali era).

Adi Shankara founded Jyotir Mutt, Badarinath in Rakshasa year Totakacharya as first

Details

चडैय नायऩ्मार् (६२) गुरुपूजै

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (ta:nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

In the region of Tirunavalur in Tirumuraipadi, there lived a devout Adi Shaiva named Sadayanar, whose lineage was known for its deep devotion to Lord Shiva. Sadayanar, embodying the same piety and dedication, was married to Isaijnaniyar, a woman equally devoted to the Lord. Their virtuous past actions blessed them with a divine child, who was none other than Sundaramurthi Nayanmar.

The child’s striking beauty caught the attention of Narasinga Munaiyar, the local king, who expressed a desire to raise the child himself. Demonstrating their detachment from worldly attachments, Sadayanar and Isaijnaniyar willingly entrusted their child to the king without hesitation. This couple exemplified the ideal life of householders, focusing on spiritual devotion and ultimately earning the grace of the Divine.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

देवी-पर्व-१०

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

कुमार-व्यास-जयन्ती #६०४

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 1419 (Gregorian era).

ಕುಮಾರವ್ಯಾಸ ಕಾವ್ಯನಾಮದಿಂದ ಪ್ರಸಿದ್ಧನಾಗಿರುವ ಗದುಗಿನ ನಾರಣಪ್ಪನು ಸಮೀಪದ ಕೋಳಿವಾಡದವನಾದರೂ ಅವನ ಕಾವ್ಯ ಪ್ರತಿಭೆ ಬೆಳಗಿದ್ದು ಗದಗಿನ ವೀರನಾರಯಣ ದೇವಸ್ಥಾನದಲ್ಲಿ. ಗದುಗಿನ ಭಾರತ, ಕರ್ಣಾಟ ಭಾರತ ಕಥಾಮಂಜರಿ, ಕುಮಾರವ್ಯಾಸ ಭಾರತ ಇತ್ಯಾದಿ ಹೆಸರುಗಳಿಂದ ಕರೆಯಲ್ಪಡುವ ಅಪೂರ್ವ ಗ್ರಂಥವನ್ನು ರಚಿಸಿದ ಕುಮಾರವ್ಯಾಸ ಕೊನೇರಿ ತೀರ್ಥದ ಜಲದಲ್ಲಿ ನಿತ್ಯ ಮಿಂದು ವೀರನಾರಯಣ ದೇವಸ್ಥಾನದ ರಂಗ ಮಂಟಪದ ಎರಡನೇ ಕಂಬದ ಹತ್ತಿರ ಶ್ರೀ ವೀರನಾರಯಣನ ಸಮ್ಮುಖದಲ್ಲಿ ಒದ್ದೆ ಬಟ್ಟೆ ಉಟ್ಟು ಬರೆಯಲು ಕುಳಿತರೆ ಶ್ರೀ ವೀರನಾರಯಣನೇ ಕವಿಯಾಗಿ, ಕುಮಾರವ್ಯಾಸ ಲಿಪಿಕಾರನಾಗಿ ಪಂಚಮವೇದವು ಕೃಷ್ಣ ಕಥೆಯಾಗಿ ಬರುತ್ತದೆ.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

तैत्तिरीय-उत्सर्गः पौर्णमास्याम्

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

प्रक्रिया

Details

तुङ्गभद्रा-शृङ्गगिरि शारदामठ-प्रतिष्ठापन-जयन्ती #२५०६

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2618 (Kali era).

Adi Shankara founded Sharada Mutt, Shringagiri in Pingala year.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

शाकम्भरी-जयन्ती

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वनपूर्णिमा इति बॆङ्गळूरुनगरस्य बनशङ्करीप्रदेशे।

ಶುದ್ಧ ಹುಣ್ಣಿಮೆಯಂದು ಬನಶಂಕರಿ ಅಮ್ಮನನ್ನು ಪೂಜಿಸಿದರೆ ಸಕಲ ಕಾರ್ಯಗಳು ಈಡೇರುವುದು ಎಂಬುದು ನಂಬಿಕೆ. ಬಾದಾಮಿಯ ಬನಶಂಕರಿ ಹಾಗೂ ಬೆಂಗಳೂರಿನ ಬನಶಂಕರಿ ದೇವಸ್ಥಾನ ಎರಡೇ ದೇವಸ್ಥಾನಗಳು ಕರ್ನಾಟಕದಲ್ಲಿ ಜನಪ್ರಿಯ. ವನದುರ್ಗಿ, ಶಾಕಾಂಬರಿ ಹಾಗೂ ಬನಶಂಕರಿ ಅಮ್ಮ ಎಂಬ ಮೂರು ಸ್ವರೂಪಗಳನ್ನು ಹೊಂದಿರುವ ಜಗನ್ಮಾತೆ ಭಕ್ತರನ್ನು ಹರಸಲು ಕಾಯುತ್ತಿದ್ದಾಳೆ.

Details