2023-01-08

(चि॰)

पौषः-10-16 ,कर्कटः-पुष्यः🌛🌌 , धनुः-पूर्वाषाढा-09-24🌞🌌 , सहस्यः-10-18🌞🪐 , भानुः

  • Indian civil date: 1944-10-18, Islamic: 1444-06-15 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►07:07; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►30:03*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वैधृतिः►09:38; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवम्►07:07; तैतिलम्►20:23; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.20° → 3.55°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-140.82° → -139.74°), गुरुः (-74.64° → -73.76°), शनिः (-35.68° → -34.77°), शुक्रः (-18.74° → -18.97°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:15🌞-17:53🌇
चन्द्रः ⬇07:26 ⬆19:10
शनिः ⬆08:54 ⬇20:26
गुरुः ⬆11:05 ⬇23:05
मङ्गलः ⬆15:03 ⬇03:43*
शुक्रः ⬆07:52 ⬇19:16
बुधः ⬇17:43 ⬆06:22*
राहुः ⬆13:14 ⬇01:40*
केतुः ⬇13:14 ⬆01:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:26-10:50; मध्याह्नः—12:15-13:39; अपराह्णः—15:04-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:59-01:31

  • राहुकालः—16:29-17:53; यमघण्टः—12:15-13:39; गुलिककालः—15:04-16:29

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ३७ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती ३ आराधना #१२३५, काञ्ची ६२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ४ आराधना #२४०, ज्ञानानन्द-गिरिः-आराधना #४९, रविपुष्य-योगः

ज्ञानानन्द-गिरिः-आराधना #४९

Observed on Kr̥ṣṇa-Dvitīyā tithi of Dhanuḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5075 (Kali era).

Swami Gnanananda Giri is a famous saint, who performed several years of penance in the Himalayas and performed pilgrimage across Bharatam for several decades. He set up an ashram at Tirukkovilur which is popularly known as Tapovanam, where He finally shed his mortal coils on mārgaśīrṣa-kr̥ṣṇa-dvitīyā in 1974.

Details

काञ्ची ३७ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती ३ आराधना #१२३५

Observed on Kr̥ṣṇa-Dvitīyā tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3889 (Kali era).

Son of Bālacandrasuta named Sūryanārāyaṇa, Śrī Vidyāghanadeśika was the disciple of Śrī Cidānanda. The preceptor Śrī Vidyāghana, mastering the Śrīvidyā held the responsibilities of the preceptor despite the atrocities of Turuṣkas for thirty years. The staunch adherent of asceticism, He reached the highest state of Bliss on the second day of the black fortnight in the month of Puṣya in the year Prabhava. This preceptor Vidyāghana, searching a worthy disciple to adorn the seat of the Pīṭha, reached Cidambaram where He handed over the responsibilities of governing (the Maṭha) to Dhīraśaṅkarendra and attained siddhi there itself. His preceptorship was for thirty years.

भालचन्द्रसुतः सूर्यनारायणसमाह्वयः।
श्रीचिदानन्दशिष्योऽभूच्छ्रीविद्याघनदेशिकः॥७२॥
प्रपन्नः श्रीविद्यां कथमपि स विद्याघनगुरुस्तुरुष्काक्रान्तेऽपि व्यधित धुरम् आचार्यसहजाम्।
इह त्रिंशद्वर्षान् प्रभवशरदः पुष्यबहुलद्वितीयायां प्रापत् परम् उपरमं प्रौढनियमी॥७३॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ६२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ४ आराधना #२४०

Observed on Kr̥ṣṇa-Dvitīyā tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4884 (Kali era).

Preceptor Śrī Chandraśekharendra having remained in the Pīṭha for thirty-seven years attained Siddhi on Kṛṣṇadvitīya of Puṣya month in the year Subhakṛt. Śrī Maṭha moved to Kumbhaghona town during the period of this ācārya; his siddhi was also in Kumbhaghona. Śivāṣṭapadī, a lyrical work on the model of Gitagovinda of Śrī Jayadeva was composed only by this ācārya. His siddhi was during Śalivahana era 1705.

संयत्सु विक्लवे लोके पीठम् आरूढवान् महान्।
इतिहासगर्भगूढनामधामादिपूर्वकः॥८॥
अनाम सर्वनामैतद् ब्रह्मेतीव प्रदर्शयन्।
जयत्यभयदश्चन्द्रशेखरेन्द्रो यतीश्वरः॥९॥
श्रीमठं कुम्भघोणं योऽनयन्नयविद् आत्मवान्।
तत्रैव संस्थितो यत्र मठोऽब्दद्विशतीं स्थितः॥१०॥
श्रीचन्द्रशेखरेन्द्रः सप्तत्रिंशत्समाः स्थितः पीठे।
शुभकृति पुष्ये कृष्णद्वितीयतिथ्याम् इयाय कैवल्यम्॥११॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

रविपुष्य-योगः

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ, on which it is important to propitiate Surya Bhagavan.

आदित्येऽहनि पुष्य दैवात् सम्पद्यते यदि।
पुष्यार्कयोगस्तत्रार्कं प्रयतः पूजयेन्नृप॥ इति।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: RareDays Combinations