2023-01-23

(चि॰)

माघः-11-02 ,मकरः-श्रविष्ठा🌛🌌 , मकरः-उत्तराषाढा-10-09🌞🌌 , तपः-11-04🌞🪐 , सोमः

  • Indian civil date: 1944-11-03, Islamic: 1444-07-01 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►18:43; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►24:24*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्यतीपातः►25:24*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवम्►08:33; कौलवम्►18:43; तैतिलम्►28:59*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-126.02° → -125.13°), शनिः (-22.06° → -21.16°), शुक्रः (-22.20° → -22.43°), बुधः (23.35° → 23.80°), गुरुः (-61.70° → -60.85°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:20🌞-18:01🌇
चन्द्रः ⬆07:45 ⬇19:47
शनिः ⬆08:01 ⬇19:34
गुरुः ⬆10:14 ⬇22:16
मङ्गलः ⬆14:06 ⬇02:47*
शुक्रः ⬆08:01 ⬇19:37
बुधः ⬇16:17 ⬆05:02*
राहुः ⬆12:12 ⬇00:37*
केतुः ⬇12:12 ⬆00:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:55; मध्याह्नः—12:20-13:45; अपराह्णः—15:11-16:36; सायाह्नः—18:01-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:57-12:43; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:30-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:04-01:36

  • राहुकालः—08:04-09:30; यमघण्टः—10:55-12:20; गुलिककालः—13:45-15:11

  • शूलम्—प्राची (►09:41); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्, व्यतीपात-श्राद्धम्

चन्द्र-दर्शनम्

  • 18:01→19:47

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details