2023-01-26

(चि॰)

माघः-11-05 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मकरः-श्रवणः-10-12🌞🌌 , तपः-11-07🌞🪐 , गुरुः

  • Indian civil date: 1944-11-06, Islamic: 1444-07-04 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►10:28; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►18:55; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शिवः►15:25; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►10:28; कौलवम्►21:43; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-22.89° → -23.12°), गुरुः (-59.17° → -58.33°), शनिः (-19.36° → -18.46°), मङ्गलः (-123.39° → -122.53°), बुधः (24.45° → 24.66°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:21🌞-18:03🌇
चन्द्रः ⬆10:07 ⬇22:38
शनिः ⬆07:50 ⬇19:24
गुरुः ⬆10:04 ⬇22:06
मङ्गलः ⬆13:56 ⬇02:37*
शुक्रः ⬆08:03 ⬇19:41
बुधः ⬇16:15 ⬆05:00*
राहुः ⬆11:59 ⬇00:25*
केतुः ⬇11:59 ⬆00:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:55; मध्याह्नः—12:21-13:46; अपराह्णः—15:12-16:37; सायाह्नः—18:03-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—11:58-12:44; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:05-01:36

  • राहुकालः—13:46-15:12; यमघण्टः—06:39-08:04; गुलिककालः—09:30-10:55

  • शूलम्—दक्षिणा (►14:15); परिहारः–तैलम्

उत्सवाः

  • पूर्णस्वराज्यघोषणम् #९३, माघी-सरस्वती-पूजा, वसन्त-श्री-पञ्चमी, श्रीराम-वनवास-गमनम्, षष्ठी-व्रतम्, सर्प-पूजा

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

माघी-सरस्वती-पूजा

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Saraswati Puja, especially in Bengal.

Details

पूर्णस्वराज्यघोषणम् #९३

Event occured on 1930-01-26 (gregorian).

On this day in 1930, Indians at the 1930 Congress demanded pUrNa-svarAj (rejecting dominion status). This had long been demanded by those such as Bal Gangadhar Tilak, Sri Aurobindo, Bipin Chandra Pal, SC Bose and Bhagat Singh; while MK Gandhi had opposed it. Finally, JL Nehru and MK Gandhi came round to support it; and a pre-approved pledge was declared to the public.

To commemorate this, the republican constipation was adapted on this day 20 years later. A grand military parade is held in Delhi in celebration.

Besides economic complaints, the pledge states two points which remained true long after British left:

  • Culturally, the system of education has torn us from our moorings, and our training has made us hug the very chains that bind us.
  • Spiritually, compulsory disarmament has made us unmanly … has made us think that we cannot look after ourselves … even defend our homes and families from attacks of thieves, robbers, and miscreants.

Details

सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day.

Details

वसन्त-श्री-पञ्चमी

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Worship Mahavishnu and Mahalakshmi, Rati Devi and Manmatha with jasmine flowers.

माघमासे नृपश्रेष्ठ शुक्लायां पञ्चमीतिथौ।
रतिकामौ तु सम्पूज्य कर्तव्यः सुमहोत्सवः॥

Details

  • References
    • Smriti Kaustubham 479, Purushartha Chintamani
  • Edit config file
  • Tags: SpecialPuja

श्रीराम-वनवास-गमनम्

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Afternoon Shri Raama started to go to the forests/exile.

Details