2023-01-29

(चि॰)

माघः-11-08 ,मेषः-अपभरणी🌛🌌 , मकरः-श्रवणः-10-15🌞🌌 , तपः-11-10🌞🪐 , भानुः

  • Indian civil date: 1944-11-09, Islamic: 1444-07-07 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►09:05; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►20:19; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुभः►11:01; शुक्लः►
  • २|🌛-🌞|करणम् — बवम्►09:05; बालवम्►21:33; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-120.85° → -120.02°), शनिः (-16.66° → -15.76°), शुक्रः (-23.57° → -23.80°), गुरुः (-56.66° → -55.83°), बुधः (24.90° → 24.94°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:21🌞-18:04🌇
चन्द्रः ⬆12:16 ⬇01:15*
शनिः ⬆07:40 ⬇19:13
गुरुः ⬆09:54 ⬇21:56
मङ्गलः ⬆13:46 ⬇02:27*
शुक्रः ⬆08:04 ⬇19:45
बुधः ⬇16:15 ⬆04:59*
राहुः ⬆11:47 ⬇00:12*
केतुः ⬇11:47 ⬆00:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:21-13:47; अपराह्णः—15:13-16:39; सायाह्नः—18:04-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:33-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:06-01:37

  • राहुकालः—16:39-18:04; यमघण्टः—12:21-13:47; गुलिककालः—15:13-16:39

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्

उत्सवाः

  • खोडियार-माता-जयन्ती, प्रतापसिंह-मृत्युः #४२६

खोडियार-माता-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

प्रतापसिंह-मृत्युः #४२६

Event occured on 1597-01-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

Maharana Pratap passes away due to injuries in a hunting accident at Chavand.

Context

11 years earlier, he’d reconquered all of mewar from Mogols, except Ajmer, Chittorgarh & Mandalgarh.

Aftermath

He was succeeded by “Chakraveer” Amar Singh, at Chavand, the capital his father had built. Amar Singh resisted till 1615, when he was coerced by his council to submit under honorable and favorable terms.

Details