2023-02-05

(चि॰)

माघः-11-15 ,कर्कटः-पुष्यः🌛🌌 , मकरः-श्रवणः-10-22🌞🌌 , तपः-11-17🌞🪐 , भानुः

  • Indian civil date: 1944-11-16, Islamic: 1444-07-14 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►23:58; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पुष्यः►12:11; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — आयुष्मान्►14:37; सौभाग्यः►
  • २|🌛-🌞|करणम् — भद्रा►10:45; बवम्►23:58; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनिः (-10.39° → -9.49°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-50.88° → -50.06°), बुधः (24.31° → 24.09°), शुक्रः (-25.17° → -25.39°), मङ्गलः (-115.26° → -114.50°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:22🌞-18:07🌇
चन्द्रः ⬆17:55
शनिः ⬆07:15 ⬇18:49
गुरुः ⬆09:31 ⬇21:34
मङ्गलः ⬆13:25 ⬇02:07*
शुक्रः ⬆08:06 ⬇19:53
बुधः ⬇16:22 ⬆05:04*
राहुः ⬆11:18 ⬇23:43
केतुः ⬇11:18 ⬆23:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:22-13:49; अपराह्णः—15:15-16:41; सायाह्नः—18:07-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:17-15:03; सायाह्नः-मु॰2—16:35-17:21; सायाह्नः-मु॰3—17:21-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:07-01:37

  • राहुकालः—16:41-18:07; यमघण्टः—12:22-13:49; गुलिककालः—15:15-16:41

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्

उत्सवाः

  • कपाली तॆप्पोत्सवम्, कूपयुद्धे वृद्धा शिष्यहत्या #२६१, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, माघ-पूर्णिमा, माघ-पूर्णिमा-स्नानम्, माघ-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, रविपुष्य-योगः, ललिता-जयन्ती, वेङ्कटाचले पूर्णिमा-गरुड-सेवा

कूपयुद्धे वृद्धा शिष्यहत्या #२६१

Event occured on 1762-02-05 (gregorian).

In an incident known as vaDDa-gallughAra, 40k durrAni paThAn soldiers (from dawn to early afternoon) killed 10k to 20k sikhs (retreating from Kup Rahira, 12 km north of Malerkotia). Sikhs (5k-10k fighters escorting 40k others, including women, children and elderly) could not resort to their usual hit and run tactics. jassa Singh ahluvAlia and charat singh Sukkarchakkia (grandfather of raNajIt singh) had ordered the men to encircle their retreating non-combatants and protect them as they retreated. Abdali was able to break the protective ring and carry out a massacre of about 20k civilians.

Background: After the victory over marAThas at pAnIpat, the afghans were harrassed by sikhs. At a general assembly (Sarbatt Khalsa) of the Dal at Amritsar convened on the occasion of Divali, 27 October 1761, it was resolved to punish the agents, informers and collaborators of the Afghans, beginning with Aqil Das of Jandiala, head of the Niranjania sect. Aqil Das despatched messengers to Ahmad Shah Durrani. Earlier, Durrani had returned to Amritsar and blew up the Harimandir Sahib. As a deliberate act of sacrilege, the pool around it was filled with cow carcasses.

Details

कपाली तॆप्पोत्सवम्

Details

ललिता-जयन्ती

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Goddess Lalita is 3rd of the Dasha Maha Vidyas.

Details

माघ-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of māgha-māsaḥ are especially sacred. By means of baths in Māgha, calamities perish. By means of baths in Māgha sins perish. Māgha is superior to all sacrifices, and gives the fruit of (all kinds of) charity. Māgha roars (louder) than sacrifices. Māgha roars (louder) than yōga. And O vidyādhara, Māgha roars (louder) than severe penance. The fruit which men obtain by (observing) restraints for ten years at Puṣkara, Kurukṣetra, Brahmāvarta having profuse water, at Avimukta, Prayāga, confluence of Gaṅgā and the ocean, is obtained by bathing for three days in Māgha! There is no doubt! Those, in whose mind there is, for a long time, interest in heaven, should bathe in water anywhere when the Sun is in makara. Those who desire to have qualities like (long) life, (good) health, wealth, handsomeness, good fortune, should not give up bathing in Māgha. So also those who are afraid of hell, of poverty that is heaped, should by all means bathe in the month of Māgha. O best king, for washing off the mud of poverty, sins and bad luck, there is no other remedy than a bath in Māgha. Acts done without faith give small fruits. (But) a bath in Māgha gives the entire fruit. He who, with or without a desire, bathes anywhere outside (his house) in water, does not have sorrows in this or in the next world. As in the two fortnights the Moon waxes and wanes, in the same way in Māgha sins decrease and the heap of religious merit increases. As various gems come up from a mine, so religious merit of men springs up due to a bath in Māgha. As the desire-yielding cow fulfils the desire, or the desire-yielding gem gives the desired object, so a bath in Māgha fulfils all desires in the world. Penance is the best in Kṛtayuga, knowledge in Tretā-yuga, sacrifice in Dvāpara, knowledge (devotion?) in Kaliyuga, and Māgha in all the ages. The bath in Māgha, O king, showers with the streams of merit all the castes and the stages of life. (Translation: https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365704.html)

माघस्नानैर्विपन्नाशो माघस्नानैरघक्षयः।
सर्वव्रताधिको माघः सर्वदानफलप्रदः॥६७॥
माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्जति।
तीव्राच्च तपसो माघो भो विद्याधर गर्जति॥६८॥
पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके।
अविमुक्ते प्रयागे च गङ्गासागरसङ्गमे॥६९॥
यत्फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः।
तत्फलं प्राप्यते माघे त्र्यहस्नानान्न संशयः॥७०॥
स्वर्गभोगे चिरं वासो येषां मनसि वर्तते।
यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे॥७१॥
आयुरारोग्यसम्पत्तौ रूपे सुभगता गुणे।
येषां मनोरथस्तैस्तु स्नातव्यं मृगभास्करे॥
ये तु बिभ्यति नरकात् दारिद्याब्धेस्त्रसन्ति ये।
सर्वथा तैः प्रयत्नेन स्नातव्यं मृगभास्करे॥७३॥
दारिद्र्यपापदौर्भाग्यपङ्कप्रक्षालनाय वै।
माघस्नानान्न चान्योऽस्ति ह्युपायः सुरसत्तम॥७४॥
श्रद्धाहीनानि कर्माणि कृतान्यल्पफलानि वै।
फलं ददाति सम्पूर्णं माघस्नानं यथाविधि॥७५॥
अकामो वा सकामो वा यत्र क्वापि बहिर्जले।
इहामुत्र च दुःखानि माघस्नायी न पश्यति॥७६॥
पक्षद्वये यथा चन्द्रः क्षीयते वर्धते तथा।
पातकं क्षीयते माघे पुण्यराशिर्विवर्धते॥७७॥
यथाऽब्धौ खलु जायन्ते रत्नानि विविधानि च।
आयुर्वित्तं कलत्रादिसम्पदो माघतस्तथा॥७८॥
कामधेनुर्यथा कामं चिन्तामणिश्च चिन्तितम्।
माघस्नानं ददातीह तद्वत्सर्वमनोरथान्॥७९॥
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा।
द्वापरे च कलौ दानं माघः सर्वयुगेषु च॥८०॥
सर्वेषां सर्ववर्णानामाश्रमाणां च सर्वदा|
माघस्नानं हि धर्मस्य धाराभिः खलु वर्षति॥८१॥

Details

  • References
    • Padma Puranam - Uttara Khanda - Adhyaya 221
  • Edit config file
  • Tags: LessCommonFestivals

माघ-पूर्णिमा

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

माघ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇōdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

रविपुष्य-योगः

  • →12:11

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ, on which it is important to propitiate Surya Bhagavan.

आदित्येऽहनि पुष्य दैवात् सम्पद्यते यदि।
पुष्यार्कयोगस्तत्रार्कं प्रयतः पूजयेन्नृप॥ इति।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: RareDays Combinations

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details