2023-02-12

(चि॰)

माघः-11-21 ,तुला-स्वाती🌛🌌 , मकरः-श्रविष्ठा-10-29🌞🌌 , तपः-11-24🌞🪐 , भानुः

  • Indian civil date: 1944-11-23, Islamic: 1444-07-21 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►09:46; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — स्वाती►26:25*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — गण्डः►15:30; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►09:46; भद्रा►21:51; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनिः (-4.14° → -3.25°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-110.10° → -109.39°), गुरुः (-45.19° → -44.39°), बुधः (22.25° → 21.86°), शुक्रः (-26.75° → -26.97°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:23🌞-18:10🌇
चन्द्रः ⬇10:41 ⬆23:34
शनिः ⬆06:50 ⬇18:25
गुरुः ⬆09:08 ⬇21:12
मङ्गलः ⬆13:05 ⬇01:48*
शुक्रः ⬆08:07 ⬇20:00
बुधः ⬇16:35 ⬆05:14*
राहुः ⬆10:49 ⬇23:14
केतुः ⬇10:49 ⬆23:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:02; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:16-16:43; सायाह्नः—18:10-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:22; प्रातः-मु॰2—07:22-08:08; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:37-17:23; सायाह्नः-मु॰3—17:23-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:46; मध्यरात्रिः—23:08-01:37

  • राहुकालः—16:43-18:10; यमघण्टः—12:23-13:49; गुलिककालः—15:16-16:43

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्

उत्सवाः

  • त्रिपुष्कर-योगः, निक्षुभार्क-सप्तमी, भानुसप्तमी, माघ-अष्टका-पूर्वेद्युः, यशोदा-जयन्ती

भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details

निक्षुभार्क-सप्तमी

Observed on Kr̥ṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

nikṣubhā is the patnī of Surya Bhagavan. Worship Her along with arka (Surya) on nikṣubhārka-saptamī day.

सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत्।
स्त्री चैवाप्युत्तमं नाथं यत् कृत्वा लभते शृणु॥
निक्षुभार्कव्रतं भानोः सदा प्रीतिविवर्धनम्।
अवियोगकरं वीर धर्मकामार्थसाधकम्॥
सप्तम्यामथ षष्ठ्यां वा सङ्क्रान्तौ भानवे दिने।
हविषा हविर्होमं तु सोपवासः समाचरेत्॥
निक्षुभार्कस्य चैवार्चां कृत्वा स्वर्णमयीं शुभाम्।
राजतीं वाथ वाक्षीं वा स्नापयेच्च घृतादिभिः॥

Details

  • References
    • Bhavisyat Purana
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals

त्रिपुष्कर-योगः

  • 02:25→06:35

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

यशोदा-जयन्ती

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details