2023-02-15

(चि॰)

माघः-11-24 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कुम्भः-श्रविष्ठा-11-03🌞🌌 , तपः-11-27🌞🪐 , बुधः

  • Indian civil date: 1944-11-26, Islamic: 1444-07-24 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►07:39; कृष्ण-दशमी►29:33*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►24:44*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्याघातः►09:57; हर्षणः►
  • २|🌛-🌞|करणम् — गरजा►07:39; वणिजा►18:41; भद्रा►29:33*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनिः (-1.47° → -0.58°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-108.00° → -107.31°), बुधः (21.04° → 20.61°), शुक्रः (-27.42° → -27.64°), गुरुः (-42.78° → -41.98°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►19:47; मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:35-12:23🌞-18:11🌇
चन्द्रः ⬇13:11 ⬆02:28*
शनिः ⬆06:40 ⬇18:15
गुरुः ⬆08:58 ⬇21:03
मङ्गलः ⬆12:57 ⬇01:40*
शुक्रः ⬆08:08 ⬇20:04
बुधः ⬇16:41 ⬆05:19*
राहुः ⬆10:37 ⬇23:02
केतुः ⬇10:37 ⬆23:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:02; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:11-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:21; प्रातः-मु॰2—07:21-08:07; साङ्गवः-मु॰2—09:40-10:27; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्नः-मु॰2—16:38-17:24; सायाह्नः-मु॰3—17:24-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:45; मध्यरात्रिः—23:08-01:37

  • राहुकालः—12:23-13:50; यमघण्टः—08:02-09:29; गुलिककालः—10:56-12:23

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • शिवराजो बरसूरं लुण्ठति #३५८

शिवराजो बरसूरं लुण्ठति #३५८

Event occured on 1665-02-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

(Date from shivapur chronology). shivAjI set out from mAlvan with a fleet of 85 frigates and 3 great ships. He plundered barsUr of the ikkeri kingdom (which was in a phase of degeneracy and susceptibility to the Portuguese after the passing of great shivappa). Then he turned to gokArNa-tIrtha for a sacred bath. Then he resumed on the plundering expedition to kArvAr.

Details