2023-02-16

(चि॰)

माघः-11-26 ,धनुः-मूला🌛🌌 , कुम्भः-श्रविष्ठा-11-04🌞🌌 , तपः-11-28🌞🪐 , गुरुः

  • Indian civil date: 1944-11-27, Islamic: 1444-07-25 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:49*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मूला►22:51; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — हर्षणः►07:00; वज्रम्►27:32*; सिद्धिः►
  • २|🌛-🌞|करणम् — बवम्►16:15; बालवम्►26:49*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनिः (-0.58° → 0.31°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.61° → 20.15°), गुरुः (-41.98° → -41.18°), मङ्गलः (-107.31° → -106.63°), शुक्रः (-27.64° → -27.87°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:23🌞-18:11🌇
चन्द्रः ⬇14:11 ⬆03:30*
शनिः ⬆06:36 ⬇18:11
गुरुः ⬆08:55 ⬇21:00
मङ्गलः ⬆12:55 ⬇01:38*
शुक्रः ⬆08:08 ⬇20:05
बुधः ⬇16:44 ⬆05:20*
राहुः ⬆10:33 ⬇22:57
केतुः ⬇10:33 ⬆22:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:01; साङ्गवः—09:28-10:55; मध्याह्नः—12:23-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:11-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:21; प्रातः-मु॰2—07:21-08:07; साङ्गवः-मु॰2—09:40-10:26; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्नः-मु॰2—16:38-17:24; सायाह्नः-मु॰3—17:24-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:45; मध्यरात्रिः—23:08-01:37

  • राहुकालः—13:50-15:17; यमघण्टः—06:34-08:01; गुलिककालः—09:28-10:55

  • शूलम्—दक्षिणा (►14:19); परिहारः–तैलम्

उत्सवाः

  • स्मार्त-विजया-एकादशी

स्मार्त-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details