2023-02-18

(चि॰)

माघः-11-28 ,मकरः-उत्तराषाढा🌛🌌 , कुम्भः-श्रविष्ठा-11-06🌞🌌 , तपः-11-30🌞🪐 , शनिः

  • Indian civil date: 1944-11-29, Islamic: 1444-07-27 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►20:02; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►17:40; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्यतीपातः►19:33; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►09:51; वणिजा►20:02; भद्रा►30:11*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनिः (1.19° → 2.08°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (19.68° → 19.19°), मङ्गलः (-105.96° → -105.29°), शुक्रः (-28.09° → -28.31°), गुरुः (-40.38° → -39.59°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:33-12:22🌞-18:11🌇
चन्द्रः ⬇16:20 ⬆05:27*
शनिः ⬇18:05 ⬆06:26*
गुरुः ⬆08:48 ⬇20:54
मङ्गलः ⬆12:50 ⬇01:33*
शुक्रः ⬆08:08 ⬇20:07
बुधः ⬇16:49 ⬆05:24*
राहुः ⬆10:25 ⬇22:49
केतुः ⬇10:25 ⬆22:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:01; साङ्गवः—09:28-10:55; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:11-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:40-10:26; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्नः-मु॰2—16:38-17:25; सायाह्नः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:44; मध्यरात्रिः—23:08-01:36

  • राहुकालः—09:28-10:55; यमघण्टः—13:50-15:17; गुलिककालः—06:33-08:01

  • शूलम्—प्राची (►09:40); परिहारः–दधि

उत्सवाः

  • (सायन) षडशीति-पुण्यकालः, काञ्ची ७० जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५५, तपस्य-मासः, पञ्च-पर्व-पूजा (चतुर्दशी), महाशिवरात्रिः, मासशिवरात्रिः, व्यतीपात-श्राद्धम्, शनि-प्रदोष-व्रतम्, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

(सायन) षडशीति-पुण्यकालः

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details

काञ्ची ७० जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५५

Observed on Uttarāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5069 (Kali era).

नमामः शङ्करान्वाख्य-विजयेन्द्रसरस्वतीम्।
श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम्॥

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

महाशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of Māghaḥ (lunar) month (Niśīthaḥ/paraviddha).

All related events e.g. kAmadahanam

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:22→18:11

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तपस्य-मासः

  • 04:04→

Beginning of tapasya-māsaḥ, marked by the transit of Sun into mīna-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

शनि-प्रदोष-व्रतम्

  • 18:11→19:44

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details