2023-02-23

(चि॰)

फाल्गुनः-12-04 ,मीनः-रेवती🌛🌌 , कुम्भः-शतभिषक्-11-11🌞🌌 , तपस्यः-12-05🌞🪐 , गुरुः

  • Indian civil date: 1944-12-04, Islamic: 1444-08-02 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:34*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रेवती►27:42*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुभः►20:55; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►14:23; भद्रा►25:34*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनिः (5.63° → 6.52°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-102.69° → -102.05°), शुक्रः (-29.20° → -29.42°), बुधः (17.07° → 16.50°), गुरुः (-36.42° → -35.63°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:22🌞-18:13🌇
चन्द्रः ⬆08:41 ⬇21:18
शनिः ⬇17:47 ⬆06:08*
गुरुः ⬆08:32 ⬇20:39
मङ्गलः ⬆12:37 ⬇01:21*
शुक्रः ⬆08:09 ⬇20:12
बुधः ⬇17:02 ⬆05:33*
राहुः ⬆10:04 ⬇22:28
केतुः ⬇10:04 ⬆22:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:59; साङ्गवः—09:27-10:54; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:45; सायाह्नः—18:13-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:05; साङ्गवः-मु॰2—09:38-10:25; पूर्वाह्णः-मु॰2—11:58-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्नः-मु॰2—16:39-17:26; सायाह्नः-मु॰3—17:26-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:42; मध्यरात्रिः—23:08-01:35

  • राहुकालः—13:50-15:17; यमघण्टः—06:31-07:59; गुलिककालः—09:27-10:54

  • शूलम्—दक्षिणा (►14:19); परिहारः–तैलम्

उत्सवाः

  • शुक्ल-चतुर्थी-व्रतम्

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details