2023-02-24

(चि॰)

फाल्गुनः-12-05 ,मेषः-अश्विनी🌛🌌 , कुम्भः-शतभिषक्-11-12🌞🌌 , तपस्यः-12-06🌞🪐 , शुक्रः

  • Indian civil date: 1944-12-05, Islamic: 1444-08-03 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►24:31*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अश्विनी►27:25*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुक्लः►18:44; ब्राह्मः►
  • २|🌛-🌞|करणम् — बवम्►12:56; बालवम्►24:31*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनिः (6.52° → 7.40°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-102.05° → -101.42°), शुक्रः (-29.42° → -29.64°), गुरुः (-35.63° → -34.84°), बुधः (16.50° → 15.91°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:22🌞-18:13🌇
चन्द्रः ⬆09:25 ⬇22:13
शनिः ⬇17:44 ⬆06:05*
गुरुः ⬆08:29 ⬇20:36
मङ्गलः ⬆12:35 ⬇01:19*
शुक्रः ⬆08:09 ⬇20:13
बुधः ⬇17:05 ⬆05:34*
राहुः ⬆10:00 ⬇22:24
केतुः ⬇10:00 ⬆22:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:58; साङ्गवः—09:26-10:54; मध्याह्नः—12:22-13:49; अपराह्णः—15:17-16:45; सायाह्नः—18:13-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:04; साङ्गवः-मु॰2—09:38-10:25; पूर्वाह्णः-मु॰2—11:58-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्नः-मु॰2—16:39-17:26; सायाह्नः-मु॰3—17:26-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:42; मध्यरात्रिः—23:08-01:35

  • राहुकालः—10:54-12:22; यमघण्टः—15:17-16:45; गुलिककालः—07:58-09:26

  • शूलम्—प्रतीची (►11:12); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा तॊडक्कम्, पून्तानं-जन्मदिनम् #४७६

पून्तानं-जन्मदिनम् #४७६

Observed on Aśvinī nakshatra of Kumbhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4648 (Kali era).

Poonthanam Nambudiri, a great devotee of Guruvayurappan, enriched Malayalam devotional literature with his renowned poetic composition ‘Jnanapana’, a philosophical work of all times. On this day, recital of Poonthanam’s works and debate takes place. A one week literary festival is conducted at Poonthanam illam.

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा तॊडक्कम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the first day of the festival.

Details