2023-03-04

(चि॰)

फाल्गुनः-12-12 ,कर्कटः-पुष्यः🌛🌌 , कुम्भः-शतभिषक्-11-20🌞🌌 , तपस्यः-12-14🌞🪐 , शनिः

  • Indian civil date: 1944-12-13, Islamic: 1444-08-11 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►11:43; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:39; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►30:08*; पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►19:33; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवम्►11:43; कौलवम्►24:57*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनिः (13.59° → 14.48°), बुधः (11.32° → 10.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-31.17° → -31.39°), मङ्गलः (-97.16° → -96.57°), गुरुः (-29.38° → -28.60°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:20🌞-18:14🌇
चन्द्रः ⬆15:51 ⬇04:47*
शनिः ⬇17:17 ⬆05:37*
गुरुः ⬆08:04 ⬇20:11
मङ्गलः ⬆12:17 ⬇01:01*
शुक्रः ⬆08:10 ⬇20:21
बुधः ⬇17:29 ⬆05:50*
राहुः ⬆09:27 ⬇21:51
केतुः ⬇09:27 ⬆21:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:55; साङ्गवः—09:23-10:52; मध्याह्नः—12:20-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:01; साङ्गवः-मु॰2—09:35-10:22; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:38; मध्यरात्रिः—23:07-01:33

  • राहुकालः—09:23-10:52; यमघण्टः—13:49-15:17; गुलिककालः—06:26-07:55

  • शूलम्—प्राची (►09:35); परिहारः–दधि

उत्सवाः

  • काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #५, गोविन्द-महाद्वादशी, जया-महाद्वादशी, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्, नरसिंह-द्वादशी, पयोव्रत-समापनम्, मधुगिरि-ग्रहणम् #२५६, वेङ्कटाचले प्लवोत्सवः, शनिवार-शुक्ल-प्रदोष-व्रतम्

पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam observed by Aditi Devi ends today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽऽन्वितः॥

Details

गोविन्द-महाद्वादशी

Phalguni Dvadashi tithi, combined with Pushya nakshatra.

Details

जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details

काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #५

Observed on Śukla-Trayōdaśī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5119 (Kali era).

देवे देहे च देशे च भक्त्यारोग्य-सुख-प्रदम्।
बुध-पामर-सेव्यं तं श्री-जयेन्द्रं नमाम्यहम्॥

Details

मधुगिरि-ग्रहणम् #२५६

Event occured on 1767-03-04 (gregorian).

peshvA mAdhavarAv’s forces captured madhugiri in one day (to the astonishment of the enemy) from haidar ali. Hyder Ali had imprisoned Rani of Bednur & her son in that fort. Madhavrao rescued them & sent them to Pune for protection.

Details

नरसिंह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the ninth day of the festival. The special vahanam for the day is a Golden Kailasha.

Details

वेङ्कटाचले प्लवोत्सवः

The Phalguna Pournami festival is a grand five-day celebration held annually at the Swami Pushkarini. Each day of the festival features a different set of deities taken for a celestial ride on a beautifully decorated float in the temple tank.

  1. On the first day, Lord Rama, along with Sita and Lakshmana, are worshipped and taken for a ride on the float.
  2. The second day is dedicated to Lord Sri Krishna and Rukmini, who are also offered puja and taken on the float for a pleasure ride.

For the last three days, from Trayodashi to Paurnami:

  1. Sri Malayappa Swami, accompanied by Sridevi and Bhudevi, are taken out for a ride in the temple tank.
  2. The third day includes three rounds of the float, increasing to five rounds on the next day.
  3. On the final day, the utsava murtis (festival deities) are taken for a splendid ride on the float for seven rounds, attracting a large number of pilgrims. The beauty of the deities is further enhanced by the charm of the full moon, making this day particularly special and visually stunning.

Details

शनिवार-शुक्ल-प्रदोष-व्रतम्

  • 18:14→19:46

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Saturday in the bright fortnight — it is the ideal day to start this vratam for obtaining satsantānam.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥

Details