2023-03-07

(चि॰)

फाल्गुनः-12-15 ,सिंहः-पूर्वफल्गुनी🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-23🌞🌌 , तपस्यः-12-17🌞🪐 , मङ्गलः

  • Indian civil date: 1944-12-16, Islamic: 1444-08-14 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►18:10; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►26:20*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — धृतिः►21:11; शूलः►
  • २|🌛-🌞|करणम् — बवम्►18:10; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.08° → 8.30°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-31.82° → -32.04°), शनिः (16.24° → 17.13°), गुरुः (-27.05° → -26.28°), मङ्गलः (-95.41° → -94.84°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:20🌞-18:15🌇
चन्द्रः ⬆18:15
शनिः ⬇17:06 ⬆05:26*
गुरुः ⬆07:54 ⬇20:02
मङ्गलः ⬆12:10 ⬇00:55*
शुक्रः ⬆08:10 ⬇20:24
बुधः ⬇17:39 ⬆05:56*
राहुः ⬆09:15 ⬇21:39
केतुः ⬇09:15 ⬆21:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:53; साङ्गवः—09:22-10:51; मध्याह्नः—12:20-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:12; प्रातः-मु॰2—07:12-07:59; साङ्गवः-मु॰2—09:34-10:21; पूर्वाह्णः-मु॰2—11:56-12:43; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:36; मध्यरात्रिः—23:06-01:32

  • राहुकालः—15:17-16:46; यमघण्टः—09:22-10:51; गुलिककालः—12:20-13:48

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • चैतन्य-महाप्रभु-जयन्ती #५३८, तिरुच्चॆन्दूर् माचित् तिरुविऴा निऱैवु, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(रुद्र-सावर्णिः-[१२]), माचि-चॆव्वाय्, होलि, २००६-वाराणासी-विस्फोटाः #१७

चैतन्य-महाप्रभु-जयन्ती #५३८

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4586 (Kali era).

Details

होलि

Festival of colours is celebrated today.

Details

माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details

मन्वादिः-(रुद्र-सावर्णिः-[१२])

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

तिरुच्चॆन्दूर् माचित् तिरुविऴा निऱैवु

Observed on Paurṇamāsī tithi of Kumbhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the final day of the festival.

Details

२००६-वाराणासी-विस्फोटाः #१७

Event occured on 2006-03-07 (gregorian).

The blasts occurred nearly simultaneously shortly after 18:00 IST. The first blast took place at 18:20 at the crowded Sankat Mochan Hanuman Temple near the Banaras Hindu University. Hundreds of pilgrims were in temple as it was a Tuesday. One other blast followed at the Varanasi Cantonment Railway Station. 28 people were reportedly killed and 101 injured.

Islamic group Lashkar-e Kahar/Qahab claimed responsibility.

Details