2023-03-08

(चि॰)

फाल्गुनः-12-16 ,सिंहः-उत्तरफल्गुनी🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-24🌞🌌 , तपस्यः-12-18🌞🪐 , बुधः

  • Indian civil date: 1944-12-17, Islamic: 1444-08-15 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►19:43; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►28:18*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शूलः►21:16; गण्डः►
  • २|🌛-🌞|करणम् — बालवम्►06:59; कौलवम्►19:43; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.30° → 7.50°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (17.13° → 18.01°), शुक्रः (-32.04° → -32.25°), मङ्गलः (-94.84° → -94.27°), गुरुः (-26.28° → -25.51°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:19🌞-18:15🌇
चन्द्रः ⬇06:44 ⬆19:02
शनिः ⬇17:03 ⬆05:22*
गुरुः ⬆07:51 ⬇19:59
मङ्गलः ⬆12:08 ⬇00:53*
शुक्रः ⬆08:10 ⬇20:25
बुधः ⬇17:42 ⬆05:58*
राहुः ⬆09:10 ⬇21:34
केतुः ⬇09:10 ⬆21:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:53; साङ्गवः—09:22-10:51; मध्याह्नः—12:19-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:34-10:21; पूर्वाह्णः-मु॰2—11:56-12:43; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:06-01:32

  • राहुकालः—12:19-13:48; यमघण्टः—07:53-09:22; गुलिककालः—10:51-12:19

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • आम्र-कुसुम-प्राशनम्, त्र्यम्बकरावो हैदरं जयति #२५२, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

आम्र-कुसुम-प्राशनम्

Observed on Kr̥ṣṇa-Prathamā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

त्र्यम्बकरावो हैदरं जयति #२५२

Event occured on 1771-03-08 (gregorian).

Trimbak rao Pethe, uncle to Sadashiv rao, inflicted a major defeat on Hyder Ali & Tipu this day. The battle took place at Chinkurli/Moti Talao near tonnUru lake. Hyder Ali and Tipu escaped disguised as fuckiirs.

Maratha route - doDDabaLLApura, devarAyadurga, tumakUru, hebbUru, kaDaba, turuvekere, nAgamangaLa, (beLLUru, chennarAyapaTTana,) melukoTe, moti-tAlAb (chinkurlI) (GM, wiki )

Hyder route - shrIrangapaTTana, mAgaDi, bhairavadurga, uttaradurga, nAgamangala, motItAlAv (chinkurlI), shrIrangapaTTana

Aftermath

  • Among the killed was Nilkanth rao Patwardhan, as seen from an excerpt of casualty report of 9 March 1771 from the Maratha army - Of 8 chiefs killed was ‘Khasa Nilkanth rao’.
  • Srirangapatna placed under a siege for 6 weeks.
  • With the capture of Delhi and the defeat of the Nizam in 1763, Hyder and Tipu (over four campaigns) until 1771, Madhavrao Peshwa had regained all the lost ground at Panipat by 1771.
  • Hyder eventually paid a 50 lakh indemnity & signed a treaty.
    • This reprieve in 1771 was a blunder. It allowed Raghoba to ally with Hyder after Madhava Rao’s death. Mysore regained territories lost by supporting Raghoba. Marathas had to fight a resurgent Mysore again for 2 decades.
    • Hindus of kerala and kodagu paid a steel price as well.

Details