2023-03-10

(चि॰)

फाल्गुनः-12-18 ,कन्या-चित्रा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-26🌞🌌 , तपस्यः-12-20🌞🪐 , शुक्रः

  • Indian civil date: 1944-12-19, Islamic: 1444-08-17 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:42; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वृद्धिः►20:36; ध्रुवः►
  • २|🌛-🌞|करणम् — वणिजा►09:21; भद्रा►21:42; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.67° → 5.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-93.70° → -93.14°), शुक्रः (-32.47° → -32.68°), शनिः (18.89° → 19.77°), गुरुः (-24.74° → -23.98°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:23-12:19🌞-18:15🌇
चन्द्रः ⬇08:00 ⬆20:39
शनिः ⬇16:56 ⬆05:15*
गुरुः ⬆07:45 ⬇19:53
मङ्गलः ⬆12:04 ⬇00:49*
शुक्रः ⬆08:11 ⬇20:27
बुधः ⬇17:49 ⬆06:03*
राहुः ⬆09:02 ⬇21:26
केतुः ⬇09:02 ⬆21:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:52; साङ्गवः—09:21-10:50; मध्याह्नः—12:19-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:33-10:20; पूर्वाह्णः-मु॰2—11:55-12:43; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:06-01:31

  • राहुकालः—10:50-12:19; यमघण्टः—15:17-16:46; गुलिककालः—07:52-09:21

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • छत्रपति-शिवाजी-जयन्ती #३९४, पाल्खेड्-युद्धम् #२९५, ब्रह्म-कल्पादिः

ब्रह्म-कल्पादिः

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

brahma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

छत्रपति-शिवाजी-जयन्ती #३९४

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4730 (Kali era).

Details

पाल्खेड्-युद्धम् #२९५

Event occured on 1728-03-10 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjIrAv, rANOjI shiNDe and mahlarrAv holkar defeated the Nizam Asaf Jah I. The peshvA (rather than give open battle) moved swiftly and looted nizam’s ahmednagar area even as the nizAm was looting his lands. nizAm chased but could not keep up, while bAjI was always a step ahead thanks to his great spy network. Threatening ahmednagar, he drew the nizAm to a tight spot at pAlkheD with no supplies or access to water, cut off from artillery.

Details