2023-03-11

(चि॰)

फाल्गुनः-12-19 ,तुला-चित्रा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-27🌞🌌 , तपस्यः-12-21🌞🪐 , शनिः

  • Indian civil date: 1944-12-20, Islamic: 1444-08-18 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►22:06; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►07:09; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ध्रुवः►19:48; व्याघातः►
  • २|🌛-🌞|करणम् — बवम्►09:57; बालवम्►22:06; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.83° → 4.97°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-23.98° → -23.21°), मङ्गलः (-93.14° → -92.58°), शनिः (19.77° → 20.65°), शुक्रः (-32.68° → -32.90°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:19🌞-18:15🌇
चन्द्रः ⬇08:41 ⬆21:30
शनिः ⬇16:52 ⬆05:12*
गुरुः ⬆07:41 ⬇19:50
मङ्गलः ⬆12:02 ⬇00:47*
शुक्रः ⬆08:11 ⬇20:28
बुधः ⬇17:53 ⬆06:05*
राहुः ⬆08:58 ⬇21:22
केतुः ⬇08:58 ⬆21:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:51; साङ्गवः—09:20-10:50; मध्याह्नः—12:19-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:57; साङ्गवः-मु॰2—09:32-10:20; पूर्वाह्णः-मु॰2—11:55-12:42; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:34; मध्यरात्रिः—23:06-01:31

  • राहुकालः—09:20-10:50; यमघण्टः—13:48-15:17; गुलिककालः—06:22-07:51

  • शूलम्—प्राची (►09:32); परिहारः–दधि

उत्सवाः

  • खर्द-युद्धम् #२२८, प्रतापसिंह-शासनारम्भः #४५१, भालचन्द्र-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

भालचन्द्र-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as bhālachandra-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

खर्द-युद्धम् #२२८

Event occured on 1795-03-11 (gregorian).

marATha-s routed nizAm’s forces. After several skirmishes Nizams infantry under Raymond launched an attack on the Marathas but Scindia forces under Jivabadada Kerkar defeated them and launched a counter attack which proved to be decisive. The rest of the Hyderabad army fled to the fort of Kharda. The Nizam started negotiations and they were concluded in April 1795. Nizam ceded territory and paid an indemnity of Rupees 3 crores to Marathas.

Details

प्रतापसिंह-शासनारम्भः #४५१

Event occured on 1572-03-11 (gregorian). Julian date was converted to Gregorian in this reckoning.

Mewar nobles support Maharana Pratap for the throne & force Jagmal (9th son of udayasiMha who died a couple of days ago) to step down. Jagmal departs to serve Mughals.

Details