2023-03-16

(चि॰)

फाल्गुनः-12-24 ,धनुः-मूला🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-02🌞🌌 , तपस्यः-12-26🌞🪐 , गुरुः

  • Indian civil date: 1944-12-25, Islamic: 1444-08-23 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►16:39; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मूला►06:22; पूर्वाषाढा►28:45*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्यतीपातः►10:04; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►16:39; वणिजा►27:26*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.35° → 0.40°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (24.18° → 25.07°), गुरुः (-20.16° → -19.39°), मङ्गलः (-90.39° → -89.85°), शुक्रः (-33.74° → -33.95°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — कुम्भः►10:40; मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:17🌞-18:15🌇
चन्द्रः ⬇13:01 ⬆02:17*
शनिः ⬇16:35 ⬆04:54*
गुरुः ⬆07:26 ⬇19:35
मङ्गलः ⬆11:52 ⬇00:37*
शुक्रः ⬆08:12 ⬇20:34
बुधः ⬇18:12 ⬆06:17*
राहुः ⬆08:38 ⬇21:01
केतुः ⬇08:38 ⬆21:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:49; साङ्गवः—09:18-10:48; मध्याह्नः—12:17-13:47; अपराह्णः—15:16-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:07; प्रातः-मु॰2—07:07-07:55; साङ्गवः-मु॰2—09:30-10:18; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:17-15:04; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:31; मध्यरात्रिः—23:05-01:29

  • राहुकालः—13:47-15:16; यमघण्टः—06:19-07:49; गुलिककालः—09:18-10:48

  • शूलम्—दक्षिणा (►14:17); परिहारः–तैलम्

उत्सवाः

  • कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३५०, फाल्गुन-अन्वष्टका-श्राद्धम्

कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३५०

Event occured on 1673-03-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

Kondaji Farzand captured Panhala in a daring night escalade & the garrison was massacred.

Details

फाल्गुन-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details