2023-03-17

(चि॰)

फाल्गुनः-12-25 ,धनुः-उत्तराषाढा🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-03🌞🌌 , तपस्यः-12-27🌞🪐 , शुक्रः

  • Indian civil date: 1944-12-26, Islamic: 1444-08-24 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:07; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:45*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वरीयान्►06:56; परिघः►27:30*; शिवः►
  • २|🌛-🌞|करणम् — भद्रा►14:07; बवम्►24:43*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (0.40° → -0.57°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-33.95° → -34.16°), मङ्गलः (-89.85° → -89.32°), गुरुः (-19.39° → -18.63°), शनिः (25.07° → 25.95°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:17🌞-18:16🌇
चन्द्रः ⬇14:03 ⬆03:13*
शनिः ⬇16:32 ⬆04:51*
गुरुः ⬆07:22 ⬇19:32
मङ्गलः ⬆11:50 ⬇00:35*
शुक्रः ⬆08:12 ⬇20:35
बुधः ⬇18:16
राहुः ⬆08:33 ⬇20:57
केतुः ⬇08:33 ⬆20:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:48; साङ्गवः—09:18-10:47; मध्याह्नः—12:17-13:47; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:06; प्रातः-मु॰2—07:06-07:54; साङ्गवः-मु॰2—09:30-10:17; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:30; मध्यरात्रिः—23:04-01:29

  • राहुकालः—10:47-12:17; यमघण्टः—15:16-16:46; गुलिककालः—07:48-09:18

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • देवी-पर्व-१२

देवी-पर्व-१२

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Phālgunaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details