2023-03-18

(चि॰)

फाल्गुनः-12-26 ,मकरः-श्रवणः🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-04🌞🌌 , तपस्यः-12-28🌞🪐 , शनिः

  • Indian civil date: 1944-12-27, Islamic: 1444-08-25 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►11:14; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►24:28*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►14:37; उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शिवः►23:51; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►11:14; कौलवम्►21:42; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.57° → -1.55°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.16° → -34.37°), मङ्गलः (-89.32° → -88.78°), शनिः (25.95° → 26.83°), गुरुः (-18.63° → -17.88°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:17🌞-18:16🌇
चन्द्रः ⬇15:06 ⬆04:06*
शनिः ⬇16:28 ⬆04:47*
गुरुः ⬆07:19 ⬇19:29
मङ्गलः ⬆11:48 ⬇00:33*
शुक्रः ⬆08:13 ⬇20:36
बुधः ⬆06:20 ⬇18:20
राहुः ⬆08:29 ⬇20:53
केतुः ⬇08:29 ⬆20:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:47; साङ्गवः—09:17-10:47; मध्याह्नः—12:17-13:46; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:06; प्रातः-मु॰2—07:06-07:53; साङ्गवः-मु॰2—09:29-10:17; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:30; मध्यरात्रिः—23:04-01:28

  • राहुकालः—09:17-10:47; यमघण्टः—13:46-15:16; गुलिककालः—06:18-07:47

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • द्विपुष्कर-योगः, श्रवण-व्रतम्, सर्व-पापमोचनी-एकादशी

द्विपुष्कर-योगः

  • 00:28→06:17

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

सर्व-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamōchanī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details