2023-03-22

(चि॰)

चैत्रः-01-01 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-08🌞🌌 , मधुः-01-02🌞🪐 , बुधः

  • Indian civil date: 1945-01-01, Islamic: 1444-08-29 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►20:21; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►15:31; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शुक्लः►09:14; ब्राह्मः►30:13*; माहेन्द्रः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►09:33; बवम्►20:21; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.57° → -5.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.99° → -35.20°), शनिः (29.48° → 30.36°), मङ्गलः (-87.21° → -86.69°), गुरुः (-15.60° → -14.85°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:16🌞-18:16🌇
चन्द्रः ⬆06:29 ⬇19:02
शनिः ⬇16:14 ⬆04:33*
गुरुः ⬆07:07 ⬇19:18
मङ्गलः ⬆11:41 ⬇00:26*
शुक्रः ⬆08:14 ⬇20:40
बुधः ⬆06:30 ⬇18:37
राहुः ⬆08:13 ⬇20:36
केतुः ⬇08:13 ⬆20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:45; साङ्गवः—09:15-10:45; मध्याह्नः—12:16-13:46; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:03; प्रातः-मु॰2—07:03-07:51; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:27; मध्यरात्रिः—23:03-01:27

  • राहुकालः—12:16-13:46; यमघण्टः—07:45-09:15; गुलिककालः—10:45-12:16

  • शूलम्—उदीची (►12:40); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची १५ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती आराधना #१६९५, काञ्ची २७ जगद्गुरु श्री-चिद्विलासेन्द्र सरस्वती आराधना #१४४७, काञ्ची ५२ जगद्गुरु श्री-शङ्करानन्देन्द्र सरस्वती आराधना #६०७, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे, मोहितशर्मा-वीरगतिः #१४, युगादिः/चान्द्रमान-संवत्सरारम्भः, वसन्तनवरात्र-आरम्भः, श्वेतवराह-कल्पादिः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

काञ्ची १५ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती आराधना #१६९५

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3430 (Kali era).

Gaṅgādharagīṣpatiḥ, known as Subhadra, son of Kāñci Bhadragiri, got initiated in the twelfth year of age by Śrī Vidyāghana whom He had served became a realised soul when He as twenty-four years old and reached the eternal abode of Śrīvidyā and Śrī Śiva. He, the Omnipotent, omniscient and pure reached the eternal abode by his glory on the first day of the bright fortnight in the month of Caitra of the year Sarvadhari.

सूनुर्भद्रगिरेः सुभद्र इति यः काञ्च्य(कप्य?)न्वयो द्वादशे
वर्षे संयमम् आश्रितोऽनुचरिताद् आचार्यविद्याघनात्।
श्रीगङ्गाधरगीष्पतिः स च चतुर्विंशे वयस्यात्मवित्
श्रीविद्याशिवयोर्निरन्तरधृतेराप्नोत् पदं शाश्वतम्॥३०॥
सर्वधारिणि स सर्वधारकश्चित्रशक्तिरधिचैत्रम् अर्जुने।
अर्जुनः स्वयशसाऽऽदिमे दिनेऽनादिधाम महसा जगाम ह॥३१॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची २७ जगद्गुरु श्री-चिद्विलासेन्द्र सरस्वती आराधना #१४४७

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3678 (Kali era).

Then the preceptor Cidvilāsa, who was Harikeśava (before initiation), son of Madhusūdanārya of Hastiśaila (Kāñci) attained his immortal state on the first day of the year Durmukhi. The above two impeccable pontiffs Prajñāghana and Cidvilāsa attained siddhi in Kāñci itself. His (Cidvilāsa) duration of preceptorship was thirteen years.

अथ हस्तिशैलमधुसूदनात्मजो हरिकेशवश्च चितिसौख्यमेदुरः।
अगमत् पदं स्वम् अखिलस्थिरागुरुः शरदः स दुर्मुखिन आदिमे दिने॥५६॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ५२ जगद्गुरु श्री-शङ्करानन्देन्द्र सरस्वती आराधना #६०७

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4518 (Kali era).

He, as per the suggestions of the Sāyaṇa Mādhava, having commissioned the eight saints disciples to protect the tenets of Advaita and to check the development of the faith of Madhva in Karnataka, despite the unbearable separation from the master preceptor Vidyātīrtha, returned from Himalayas and under his (master’s) directions held the responsibilities of the Kāmakoṭi Maṭha. Son of Balacandra Makhi of Madhyārjuna, by name Maheśa (before initiation), having received initiation into asceticism from Vidyātīrtha, popularising among people Advaita among the systems and dispelling the ignorance caused by dvaita, the head of nine Maṭhas, the Navaśaṅkara, headed the Kāmakoṭi Pīṭha for thirty-two years. He the pleasing one, the great preceptor with a sweet speech, the intelligent One, adored by all in the world, shed his physical body on the pratipad of bright fortnight in the month of Vaiśākha of the year Durmukhi; entered at once into his effulgence. This preceptor Śrī Abhinva Śaṅkara or Śaṅkarānanda also known as Navamaṭhīnātha, was the founder of nine Maṭhas—Śṛṅgeri etc. adept in destroying the schools of Madhva, the one who made the idol Varadarāja appear as Lord Śiva to wipe off the predominance of Vaiṣṇavism, adored by the king Bukka, renowned everywhere attained siddhi near Kāṅcipuram. This preceptor is the one who initiated the tradition of Śrīvidya mudrā.

आदिश्याष्ट यमीश्वरान् समवितुं कर्णाटदेशेऽद्वयं
रोद्धुं सायणमाधवोक्तविधया वृद्धिं च मध्वाध्वनाम्।
विद्यातीर्थगुरोरसोढविरहोऽप्यावृत्य शीताचलात्
तस्योक्तेर्बिभराम्बभूव स धुरां श्रीकामकोटीमठे॥१०२॥
श्रीमध्यार्जुनभालचन्द्रमखिराट्सूनुर्महेशाह्वयो
विद्यातीर्थपदान्नियम्य समयेष्वद्वैतमुद्द्योतयन्।
अध्यास्त प्रतिकामकोटि शरदो द्वात्रिंशतं देहिनां
द्वैतध्वान्तनिवारणो नवमठीनाथो नवः शङ्करः॥१०३॥
स दुर्मुखिनि सन्मुखो मधुरवाङ्मधौ मौनिराट्
पदी प्रतिपदि प्रगे प्रसितधीः सिते पक्षके।
समस्तभुवनार्चितः सकृद् उमेशयन् अच्युतं
जहौ तनुमनुत्तमाम् अविशद् आशु नैजं महः॥१०४॥
—पुण्यश्लोकमञ्जरी

Details

मोहितशर्मा-वीरगतिः #१४

Event occured on 2009-03-22 (gregorian).

Major Mohit Sharma, SM (who’d earlier, in the guise of angry young Kashmiri Iftikaar Bhatt had infiltrated Hizbul Mujahideen, dramatically killed jihAdi commanders Abu Sabjar and Abu Torara and escaped), was leading Bravo Assault Team in operations in Kupwara District of North Kashmir. … terrorists fired from three directions indiscriminately. In the heavy exchange of fire, four commandos were wounded immediately. With complete disregard to his safety, he crawled and recovered two soldiers to safety. Unmindful of the overwhelming fire, he threw grenades and killed two terrorists but was shot in the chest. In the brief respite that followed, he kept directing his commandos, in spite of serious injuries. Sensing further danger to his comrades, he charged in a daring close quarter combat killing two more terrorists. His last words to his 2nd in command was, “Make sure not one escapes the net.”

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वसन्तनवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details

युगादिः/चान्द्रमान-संवत्सरारम्भः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्वेतवराह-कल्पादिः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

śvēta-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details