2023-03-27

(चि॰)

चैत्रः-01-06 ,वृषभः-रोहिणी🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-13🌞🌌 , मधुः-01-07🌞🪐 , सोमः

  • Indian civil date: 1945-01-06, Islamic: 1444-09-05 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►17:28; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►15:25; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — आयुष्मान्►23:16; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:28; गरजा►30:11*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.66° → -10.65°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-11.84° → -11.09°), मङ्गलः (-84.66° → -84.16°), शुक्रः (-36.01° → -36.21°), शनिः (33.89° → 34.77°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:14🌞-18:16🌇
चन्द्रः ⬆10:23 ⬇23:36
शनिः ⬇15:57 ⬆04:15*
गुरुः ⬆06:51 ⬇19:03
मङ्गलः ⬆11:31 ⬇00:17*
शुक्रः ⬆08:16 ⬇20:46
बुधः ⬆06:44 ⬇18:58
राहुः ⬆07:52 ⬇20:16
केतुः ⬇07:52 ⬆20:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—07:42-09:13; यमघण्टः—10:43-12:14; गुलिककालः—13:45-15:15

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • कपालीश्वर-ध्वजारोहणम्, नेच नायऩ्मार् (५९) गुरुपूजै, यमुना-जयन्ती, रमना-काली-मन्दिर-नाशः #५२, षष्ठी-व्रतम्, सोममृगशीर्ष-योगः, होल्कर-मल्हररावो मृतः #२५७

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

होल्कर-मल्हररावो मृतः #२५७

Event occured on 1766-03-27 (gregorian).

malharrAv holkar dies

Details

कपालीश्वर-ध्वजारोहणम्

Details

नेच नायऩ्मार् (५९) गुरुपूजै

Observed on Rōhiṇī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (ta:nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Nesa Nayanmar, hailing from Kampili, was a weaver by profession and a fervent devotee of Lord Shiva. His devotion was characterized by three key virtues: his mind was constantly focused on the divine feet of Lord Shiva, his lips ceaselessly chanted the sacred Panchakshara Mantra, and his hands were always engaged in serving the Lord’s devotees. These practices of devotion, japa, and service garnered him the grace of Lord Shiva.

Nesa Nayanmar’s life also exemplifies the profound impact of God’s name. Like Sirapulli Nayanmar, he showed that constant repetition of a divine mantra can lead to a state of continuous remembrance of God, transcending daily activities and even extending into sleep.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

रमना-काली-मन्दिर-नाशः #५२

Event occured on 1971-03-27 (gregorian).

Twenty days after Mujib’s speech at the Ramna Race Course, the Pakistan army attacked the temple and massacred all the Hindus there and in the vicinity of the temple. The Pakistani army had doused the temple with petrol and gunpowder and set it on fire. The priest of the Ramna Kali temple along with over hundred people and fifty cows were killed in the temple, and over another hundred were massacred in the adjacent Maa Anandamayi Ashram and the nearby houses. Dr. John E. Rohde from the United States Agency for International Development visited the area on 29 March. He had witnessed charred corpses of men, women and children who had been killed and burned.

Details

सोममृगशीर्ष-योगः

  • 15:25→

When Mrgashirsha nakshatra falls on a Monday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading sōmaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

यमुना-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

कृष्णे साक्षात्कृष्णरूपा त्वमेव
वेगावर्ते वर्तसे मत्स्यरूपी।
ऊर्मावूर्मौ कूर्मरूपी सदा ते
बिन्दौ बिन्दौ भाति गोविन्ददेवः॥
—गर्गसंहितायां यमुनास्तवे

Details