2023-03-30

(चि॰)

चैत्रः-01-09 ,मिथुनम्-पुनर्वसुः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-16🌞🌌 , मधुः-01-10🌞🪐 , गुरुः

  • Indian civil date: 1945-01-09, Islamic: 1444-09-08 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►23:30; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►22:58; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — अतिगण्डः►24:59*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►10:17; कौलवम्►23:30; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.55° → -13.45°), गुरुः (-9.59° → -8.84°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (36.54° → 37.42°), मङ्गलः (-83.16° → -82.67°), शुक्रः (-36.61° → -36.81°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:13🌞-18:16🌇
चन्द्रः ⬆12:55 ⬇02:01*
शनिः ⬇15:46 ⬆04:04*
गुरुः ⬆06:42 ⬇18:54
मङ्गलः ⬆11:26 ⬇00:11*
शुक्रः ⬆08:17 ⬇20:49
बुधः ⬆06:52 ⬇19:10
राहुः ⬆07:40 ⬇20:03
केतुः ⬇07:40 ⬆20:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:41; साङ्गवः—09:11-10:42; मध्याह्नः—12:13-13:44; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:02-01:24

  • राहुकालः—13:44-15:15; यमघण्टः—06:10-07:41; गुलिककालः—09:11-10:42

  • शूलम्—दक्षिणा (►14:14); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१०१०, वसन्तनवरात्र-समापनम्, श्रीरामनवमी

काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१०१०

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4115 (Kali era).

Preceptor Ānandaghana, known as Śaṅkarapaṇḍita (before initiation) was the son of Sudevabhaṭṭa living on the banks of river Tuṅgabhadrā and He held the preceptorship for thirty-six years. He left his physical coil on the Navami (ninth day) of the bright fortnight in the month of Caitra of the year Pramādi.

श्रीतुङ्गभद्रातटभूः सुदेवभट्टात्मजः शङ्करपण्डिताख्यः।
अभूद् अथानन्दघनश्चलाब्दैः (३६) प्रमादिचैत्राच्छनवम्यहेऽगात्॥८६॥
—पुण्यश्लोकमञ्जरी

Details

वसन्तनवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details

श्रीरामनवमी

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/paraviddha).

चैत्रशुक्लनवम्यां तु मध्याह्ने रघुनन्दनः।
दशाननवधाकाङ्क्षी जज्ञे रामः स्वयं हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals