2023-04-01

(चि॰)

चैत्रः-01-11 ,कर्कटः-आश्रेषा🌛🌌 , मीनः-रेवती-12-18🌞🌌 , मधुः-01-12🌞🪐 , शनिः

  • Indian civil date: 1945-01-11, Islamic: 1444-09-10 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►28:20*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►28:47*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — धृतिः►26:41*; शूलः►
  • २|🌛-🌞|करणम् — वणिजा►15:11; भद्रा►28:20*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-8.09° → -7.35°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.31° → -15.13°), शनिः (38.30° → 39.19°), शुक्रः (-37.01° → -37.20°), मङ्गलः (-82.18° → -81.70°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:13🌞-18:17🌇
चन्द्रः ⬆14:34 ⬇03:25*
शनिः ⬇15:39 ⬆03:57*
गुरुः ⬆06:35 ⬇18:48
मङ्गलः ⬆11:22 ⬇00:08*
शुक्रः ⬆08:18 ⬇20:51
बुधः ⬆06:57 ⬇19:17
राहुः ⬆07:32 ⬇19:55
केतुः ⬇07:32 ⬆19:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:39; साङ्गवः—09:10-10:41; मध्याह्नः—12:13-13:44; अपराह्णः—15:15-16:46; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:46; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:48-12:37; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:21; मध्यरात्रिः—23:01-01:23

  • राहुकालः—09:10-10:41; यमघण्टः—13:44-15:15; गुलिककालः—06:08-07:39

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • ऋषीणां दमनकपूजा, कपाली पल्लक्कु विऴा, श्रीकृष्णदोलोत्सवः, समुद्र-मन्थनम्, स्मार्त-कामदा-एकादशी

ऋषीणां दमनकपूजा

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform pūjā to r̥ṣis using damanaka (dhavana) flowers.

दमनकपूजोक्ता हेमाद्रौ देवीपुराणे—
एकादश्याम् ऋषेः पूजा कार्या सार्वोपहारिकी ।
धनवान्पुत्रवान्कान्त ऋषिलोके महीयते ।

Details

कपाली पल्लक्कु विऴा

Details

समुद्र-मन्थनम्

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jyeshtha Devi (Kali wife), Varuni (Sesha wife), Sauparni (Garuda wife), Apsaras, Gandharvas, Airavata, Ucchaisrava, Dhanvantari, Parijatam, Kamadhenu born from Milk ocean

Details

स्मार्त-कामदा-एकादशी

The Shukla-paksha Ekadashi of chaitra month is known as kāmadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

श्रीकृष्णदोलोत्सवः

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform dōlōtsava for Shri Krishna.

चैत्रमासस्य शुक्लायामेकादश्यां तु वैष्णवैः।
आन्दोलनीयो देवेशः सलक्ष्मीको महोत्सवैः।
दमनेनार्चयित्वा च रात्रौ जागरणं चरेत्॥
इति मदनरत्ने ब्राह्मवचनात्।
दोलारूढं प्रपश्यन्ति कृष्णं कलिमलापहम्।
अपराधसहस्रैस्तु मुक्तास्ते घूर्णने कृते॥
आन्दोलनदिने प्राप्ते रुद्रेण सहिताः सुराः।
कुर्वन्ति प्राङ्गणे नृत्यं गीतं वाद्यं च हर्षिताः॥
तावत्तिष्ठन्ति पापानि जन्मकोटिकृतान्यपि।
यावन्नान्दोलयेद्भूप कृष्णं कंसविनाशिनम्॥
दोलास्थितस्य देवस्य येऽग्रे कुर्वन्ति जागरम्।
सर्वपुण्यफलावाप्तिर्निमिषेणैव जायते॥
दोलास्थितं तु ये कृष्णं पश्यन्ति मधुमाधवे।
क्रीडन्ते विष्णुना सार्धे वैकुण्ठे देवपूजिताः॥
तस्मात्सर्वप्रयत्नेन दोलायात्रामहोत्सवः।
कार्यः सर्वफलावाप्त्यै सर्वपापहरः शुभः॥

Details