2023-04-05

(चि॰)

चैत्रः-01-14 ,कन्या-उत्तरफल्गुनी🌛🌌 , मीनः-रेवती-12-22🌞🌌 , मधुः-01-16🌞🪐 , बुधः

  • Indian civil date: 1945-01-15, Islamic: 1444-09-14 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►09:19; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:21; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — ध्रुवः►27:13*; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजा►09:19; भद्रा►21:45; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-5.12° → -4.37°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (41.84° → 42.72°), बुधः (-17.21° → -17.76°), मङ्गलः (-80.25° → -79.78°), शुक्रः (-37.79° → -37.98°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:11🌞-18:17🌇
चन्द्रः ⬆17:45 ⬇05:58*
शनिः ⬇15:25 ⬆03:43*
गुरुः ⬆06:23 ⬇18:36
मङ्गलः ⬆11:16 ⬇00:01*
शुक्रः ⬆08:20 ⬇20:56
बुधः ⬆07:05 ⬇19:29
राहुः ⬆07:15 ⬇19:38
केतुः ⬇07:15 ⬆19:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:37; साङ्गवः—09:09-10:40; मध्याह्नः—12:11-13:43; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:55; प्रातः-मु॰2—06:55-07:43; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:47-12:36; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:19; मध्यरात्रिः—23:00-01:22

  • राहुकालः—12:11-13:43; यमघण्टः—07:37-09:09; गुलिककालः—10:40-12:11

  • शूलम्—उदीची (►12:36); परिहारः–क्षीरम्

उत्सवाः

  • कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्, दमनक-चतुर्दशी, नृसिंह-दोलोत्सवः, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, मदन-चतुर्दशी, मन्वादिः-(रौच्यः-[१३]), मीनोत्तरफाल्गुनोत्सवः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वेङ्कटाचले वसन्तोत्सव-समापनम्

दमनक-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details

कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्

Observed on Paurṇamāsī tithi of Mīnaḥ (sidereal solar) month (Chandrōdayaḥ/paraviddha).

Details

मदन-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्वादिः-(रौच्यः-[१३])

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

नृसिंह-दोलोत्सवः

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform dōlōtsavaḥ for nr̥siṁha.

मधौ शुक्लचतुर्दश्यां नृसिंहं जगतः प्रभुम्।
राजोपचारैः सम्पूज्य मासमान्दोलयेत्कलौ॥
दक्षिणाभिमुखं देवं दोलमानं सुरेश्वरम्।
सम्पूजितं सकृदृष्ट्वा सर्वपापैः प्रमुच्यते॥

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

मीनोत्तरफाल्गुनोत्सवः

Observed on Uttaraphalgunī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

मीनराशौ सूर्ये सत्य् उत्तरफाल्गुने च चन्द्रमसि (खे विपरितदिशि) पर्वेदमाचर्यते। नानादेवतानां विवाहा एतादृशे दिने बभूवुः।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वेङ्कटाचले वसन्तोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details