2023-04-07

(चि॰)

चैत्रः-01-16 ,तुला-चित्रा🌛🌌 , मीनः-रेवती-12-24🌞🌌 , मधुः-01-18🌞🪐 , शुक्रः

  • Indian civil date: 1945-01-17, Islamic: 1444-09-16 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►10:21; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►13:31; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — हर्षणः►25:22*; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवम्►10:21; तैतिलम्►22:19; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-3.63° → -2.89°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.17° → -38.36°), शनिः (43.61° → 44.49°), बुधः (-18.24° → -18.63°), मङ्गलः (-79.30° → -78.83°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:11🌞-18:17🌇
चन्द्रः ⬇06:39 ⬆19:25
शनिः ⬇15:18 ⬆03:36*
गुरुः ⬆06:17 ⬇18:30
मङ्गलः ⬆11:12 ⬇23:57
शुक्रः ⬆08:21 ⬇20:58
बुधः ⬆07:07 ⬇19:33
राहुः ⬆07:07 ⬇19:30
केतुः ⬇07:07 ⬆19:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:36; साङ्गवः—09:08-10:39; मध्याह्नः—12:11-13:42; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:53; प्रातः-मु॰2—06:53-07:42; साङ्गवः-मु॰2—09:20-10:09; पूर्वाह्णः-मु॰2—11:46-12:35; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:17; मध्यरात्रिः—23:00-01:21

  • राहुकालः—10:39-12:11; यमघण्टः—15:14-16:45; गुलिककालः—07:36-09:08

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्

उत्सवाः

  • गोवा-हिन्दुक-बाल-ग्रहणादेशः #४६४

गोवा-हिन्दुक-बाल-ग्रहणादेशः #४६४

Event occured on 1559-04-07 (gregorian). Julian date was converted to Gregorian in this reckoning.

D. Sebastião ordered forcible conversion of the Hindu Orphans. “…I order that as from the date hercof, the children of Hindus, who in this city of the island of Goa in the territory of India, are left without father, mother, grandfather, grandmother or other ascendant lineals… taken immediately and handed over to the College of St. Paul of the Society of Jesus of the said city of Goa, for being baptised, educated and indoctrinated by the Fathers of the said College and being directed by them and placed in positions according to their respective aptitudes and abilities."

Details