2023-04-09

(चि॰)

चैत्रः-01-18 ,तुला-विशाखा🌛🌌 , मीनः-रेवती-12-26🌞🌌 , मधुः-01-20🌞🪐 , भानुः

  • Indian civil date: 1945-01-19, Islamic: 1444-09-18 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►09:35; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — विशाखा►13:59; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धिः►22:11; व्यतीपातः►
  • २|🌛-🌞|करणम् — भद्रा►09:35; बवम्►21:09; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-2.15° → -1.41°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.94° → -19.16°), शनिः (45.38° → 46.26°), शुक्रः (-38.55° → -38.74°), मङ्गलः (-78.36° → -77.90°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:10🌞-18:17🌇
चन्द्रः ⬇08:09 ⬆21:16
शनिः ⬇15:11 ⬆03:29*
गुरुः ⬆06:10 ⬇18:24
मङ्गलः ⬆11:09 ⬇23:54
शुक्रः ⬆08:22 ⬇21:01
बुधः ⬆07:09 ⬇19:36
राहुः ⬆06:59 ⬇19:22
केतुः ⬇06:59 ⬆19:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:35; साङ्गवः—09:07-10:38; मध्याह्नः—12:10-13:42; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:52; प्रातः-मु॰2—06:52-07:41; साङ्गवः-मु॰2—09:19-10:08; पूर्वाह्णः-मु॰2—11:46-12:35; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:16; मध्यरात्रिः—22:59-01:20

  • राहुकालः—16:45-18:17; यमघण्टः—12:10-13:42; गुलिककालः—15:14-16:45

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्

उत्सवाः

  • रविवार-विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

रविवार-विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्