2023-04-27

(चि॰)

वैशाखः-02-07 ,कर्कटः-पुनर्वसुः🌛🌌 , मेषः-अश्विनी-01-14🌞🌌 , माधवः-02-08🌞🪐 , गुरुः

  • Indian civil date: 1945-02-07, Islamic: 1444-10-06 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►13:39; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►06:58; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►08:44; शूलः►
  • २|🌛-🌞|करणम् — वणिजा►13:39; भद्रा►26:49*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.69° → -6.22°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (61.40° → 62.30°), शुक्रः (-41.68° → -41.84°), गुरुः (11.12° → 11.86°), मङ्गलः (-70.31° → -69.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:53-12:06🌞-18:19🌇
चन्द्रः ⬆11:37 ⬇00:39*
शनिः ⬇14:07 ⬆02:23*
गुरुः ⬇17:31 ⬆05:11*
मङ्गलः ⬆10:40 ⬇23:23
शुक्रः ⬆08:36 ⬇21:21
बुधः ⬆06:21 ⬇18:49
राहुः ⬇18:07 ⬆05:40*
केतुः ⬆18:07 ⬇05:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:26; साङ्गवः—09:00-10:33; मध्याह्नः—12:06-13:39; अपराह्णः—15:13-16:46; सायाह्नः—18:19-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:43; प्रातः-मु॰2—06:43-07:33; साङ्गवः-मु॰2—09:12-10:02; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:11-15:00; सायाह्नः-मु॰2—16:40-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:07; मध्यरात्रिः—22:57-01:15

  • राहुकालः—13:39-15:13; यमघण्टः—05:53-07:26; गुलिककालः—09:00-10:33

  • शूलम्—दक्षिणा (►14:11); परिहारः–तैलम्

उत्सवाः

  • गुरुपुष्य-योगः, त्यागराज-जयन्ती #२५७, शर्करा-सप्तमी

गुरुपुष्य-योगः

  • 06:58→

When Pushya nakshatra falls on a Thursday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

त्यागराज-जयन्ती #२५७

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4868 (Kali era).

कामक्रोधादिरहितं रामभक्तशिरोमणिम्।
त्यागराजगुरुं वन्दे सङ्गीताब्धिं कलानिधिम्॥

Details

  • References
    • Vaidikasri May 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

शर्करा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Worship Surya Bhagavan in a vessel (kumbha) filled with sugar, followed by dānam of the same.

शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम्।
माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः॥
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः।
स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम्॥
तस्मै नमः सवित्रेति पुष्पधूपं निवेदयेत्।
स्थापयेदव्रणं कुम्भं शर्करापात्रसंयुतम्॥
शुक्लवस्त्रेण संवेष्ट्य शुक्लमाल्यानुलेपनैः।
सहिरण्यं यथाशक्त्या मन्त्रेणानेन पूजयेत्॥
विश्वेदेवमयो यस्माद्वेदवादीति पठ्यते।
त्वमेवामृतसर्वस्वमतः पाहि सनातन॥
पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ।
सौरसूक्तं जपंस्तिष्ठेत्पुराणश्रवणेन वा॥
अहोरात्रे गते पश्चादष्टम्यां कृतनित्यकः।
तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत्॥
भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः।
भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः॥
अनेन विधिना सर्वं मासि मासि समाचरेत्।
वत्सरान्ते पुनर्दद्याद्ब्राह्मणाय समाहितः॥
शयनं वस्त्रसंवीतं शर्कराकलशान्वितम्।
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा॥
दशभिर्वा त्रिभिर्वाऽपि निष्केणैकेन वा पुनः।
पद्मं स्वशक्तितो दयाद्वित्तशाठ्यविवर्जितः॥
अमृतं पिबतो वक्रात्सूर्यस्यामृतबिन्दवः।
निष्पेतुर्ये तदुत्पन्नाः शालिमुद्गयवादयः॥
शर्करा च परं तस्मादिक्षुसारोऽमृतोपमः।
इष्टा रवेस्ततः पुण्या शर्करा हव्यकव्ययोः॥
शर्करासप्तमी चैषा वाजिमेधफलप्रदा।
सर्वदुःखप्रशमनी सर्वसम्पत्तिदायिनी।
यः कुर्यात्परया भक्त्या स वै सम्पत्तिमाप्नुयात्॥
सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे शृणु॥२१॥
अमृतं पिबतो हस्तात् सूर्यस्यामृतबिन्दवः॥
निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्गयवेक्षवः॥२२॥
शर्करा च ततस्तस्मादिक्षुसारामृतोपमा।
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः॥२३॥
शर्करासप्तमी चैव वाजिमेधफलप्रदा।
सर्वदुःखोपशमनी पुत्रसन्ततिवर्धिनी॥२४॥
अस्यां तु शर्करादानं शर्कराभोजनं तथा।
कर्तव्यं हि प्रयत्न व्रतमेतद्रविप्रियम्॥२५॥
यः कुर्यात्परया भक्त्या स वै सद्गतिमाप्नुयात्।

Details

  • References
    • Smriti Kaustubham p.112
    • Naradiya Puranam, Adhyaya 116
  • Edit config file
  • Tags: SpecialPuja