2023-04-28

(चि॰)

वैशाखः-02-08 ,कर्कटः-पुष्यः🌛🌌 , मेषः-अश्विनी-01-15🌞🌌 , माधवः-02-09🌞🪐 , शुक्रः

  • Indian civil date: 1945-02-08, Islamic: 1444-10-07 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►16:01; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►09:51; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►06:25; अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शूलः►09:35; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►16:01; बालवम्►29:13*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.22° → -4.70°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (62.30° → 63.20°), मङ्गलः (-69.88° → -69.46°), गुरुः (11.86° → 12.59°), शुक्रः (-41.84° → -41.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:53-12:06🌞-18:19🌇
चन्द्रः ⬆12:26 ⬇01:21*
शनिः ⬇14:03 ⬆02:19*
गुरुः ⬇17:28 ⬆05:08*
मङ्गलः ⬆10:39 ⬇23:21
शुक्रः ⬆08:36 ⬇21:22
बुधः ⬆06:15 ⬇18:42
राहुः ⬇18:03 ⬆05:36*
केतुः ⬆18:03 ⬇05:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:26; साङ्गवः—08:59-10:33; मध्याह्नः—12:06-13:39; अपराह्णः—15:13-16:46; सायाह्नः—18:19-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:43; प्रातः-मु॰2—06:43-07:32; साङ्गवः-मु॰2—09:12-10:02; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:11-15:00; सायाह्नः-मु॰2—16:40-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:06; मध्यरात्रिः—22:57-01:15

  • राहुकालः—10:33-12:06; यमघण्टः—15:13-16:46; गुलिककालः—07:26-08:59

  • शूलम्—प्रतीची (►10:51); परिहारः–गुडम्

उत्सवाः

  • काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४६०

काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४६०

Observed on Śukla-Aṣṭamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3665 (Kali era).

Śoṇagiri, son of Prabhākaraśarma, who lived on the banks of river Pinākinī, became Jagadguru Prajñāghana and attained blissful state on the night of the eighth day of the bright fortnight of the month of Vaiśāka in the year Subhānu/Svabhānu.

प्रभाकरस्यात्मभवः पिनाकिनीतटीभवः शोणगिरिर्जगद्गुरुः।
स्वभानुवैशाखसिताष्टमीनिशि प्रज्ञाघनः प्राप परं पदं मुदा॥५५॥
—पुण्यश्लोकमञ्जरी

Details