2023-05-04

(चि॰)

वैशाखः-02-14 ,कन्या-चित्रा🌛🌌 , मेषः-अपभरणी-01-21🌞🌌 , माधवः-02-15🌞🪐 , गुरुः

  • Indian civil date: 1945-02-14, Islamic: 1444-10-13 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►23:44; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — चित्रा►21:33; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वज्रम्►10:33; सिद्धिः►
  • २|🌛-🌞|करणम् — गरजा►11:51; वणिजा►23:44; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.29° → 4.88°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (67.69° → 68.59°), शुक्रः (-42.73° → -42.87°), मङ्गलः (-67.35° → -66.94°), गुरुः (16.26° → 16.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:50-12:05🌞-18:21🌇
चन्द्रः ⬆17:16 ⬇05:17*
शनिः ⬇13:41 ⬆01:57*
गुरुः ⬇17:11 ⬆04:49*
मङ्गलः ⬆10:30 ⬇23:11
शुक्रः ⬆08:42 ⬇21:28
बुधः ⬇18:03 ⬆05:32*
राहुः ⬇17:38 ⬆05:12*
केतुः ⬆17:38 ⬇05:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:24; साङ्गवः—08:58-10:32; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:40; प्रातः-मु॰2—06:40-07:30; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:40-17:30; सायाह्नः-मु॰3—17:30-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:04; मध्यरात्रिः—22:56-01:14

  • राहुकालः—13:39-15:13; यमघण्टः—05:50-07:24; गुलिककालः—08:58-10:32

  • शूलम्—दक्षिणा (►14:10); परिहारः–तैलम्

उत्सवाः

  • अग्निनक्षत्र-आरम्भः, इचैञाऩियार् नायऩ्मार् (६३) गुरुपूजै, काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११५१, नृसिंह-जयन्ती, मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्

अग्निनक्षत्र-आरम्भः

  • 03:14→

The start of the period agninakṣatram, the transit of the Sun through kr̥ttikā asterism.

Details

इचैञाऩियार् नायऩ्मार् (६३) गुरुपूजै

Observed on Citrā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (ta:nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

In the region of Tirunavalur in Tirumuraipadi, there lived a devout Adi Shaiva named Sadayanar, whose lineage was known for its deep devotion to Lord Shiva. Sadayanar, embodying the same piety and dedication, was married to Isaijnaniyar, a woman equally devoted to the Lord. Their virtuous past actions blessed them with a divine child, who was none other than Sundaramurthi Nayanmar.

The child’s striking beauty caught the attention of Narasinga Munaiyar, the local king, who expressed a desire to raise the child himself. Demonstrating their detachment from worldly attachments, Sadayanar and Isaijnaniyar willingly entrusted their child to the king without hesitation. This couple exemplified the ideal life of householders, focusing on spiritual devotion and ultimately earning the grace of the Divine.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११५१

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3974 (Kali era).

Son of Kamaleśvara Śrīpati, having received the initiation from Śaṅkara, the sage (preceptor) with an ability to endure heat and cold easily, remained in the guru Pīṭha. Adorned by the erudites like Ānandavardhana etc., residing at Padmapuram for a long time and then, having reached Kāñci, He attained siddhi on the night of Narasimha Jayanti in the year Nandana. This saint Saccidvilāsa, adored by Śrī Ānandavardhana, Muktākaṇa, Śivaswāmi and Rājānakaratnākara remained in the Pīṭha for thirty-three years and attained siddhi near Kāñci on the full moon day of Vaiśāka month in the year Nandana.

कान्यकुब्जकमलेश्वरात्मजः श्रीपतिः श्रितयमश्च शङ्करात्।
अध्युवास गुरुपीठम् अश्रमं बाल(३३)वर्षधृतिशील आश्रमी॥८१॥
आनन्दवर्धनमुखैः अभिरूपवर्यैः आराधिताङ्घ्रिः अधिपद्मपुरं चिराय।
अध्युष्य काञ्चिम् उपगम्य च नन्दनाब्दे सिद्धिं गतो निशि नृसिंहजयन्तिकायाः॥८२॥
—पुण्यश्लोकमञ्जरी

Details

मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्

Observed on Citrā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

नृसिंह-जयन्ती

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Sūryāstamayaḥ/paraviddha).

Monday Swati?

सत्यं विधातुं निजभृत्यभाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मनः।
अदृश्यतात्यद्भुतरूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम्॥७-८-१७॥
—श्रीमद्भागवते सप्तमस्कन्धेऽष्टमोऽध्यायः
वैशाखे शुक्लपक्षे तु चतुर्दश्यामिनेऽस्तगे।
उद्बभूवासुरद्वेषी नृसिंहो भक्तवत्सलः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals