2023-05-05

(चि॰)

वैशाखः-02-15 ,तुला-स्वाती🌛🌌 , मेषः-अपभरणी-01-22🌞🌌 , माधवः-02-16🌞🪐 , शुक्रः

  • Indian civil date: 1945-02-15, Islamic: 1444-10-14 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►23:04; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — स्वाती►21:38; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सिद्धिः►09:14; व्यतीपातः►
  • २|🌛-🌞|करणम् — भद्रा►11:28; बवम्►23:04; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.88° → 6.45°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-42.87° → -43.01°), शनिः (68.59° → 69.49°), मङ्गलः (-66.94° → -66.52°), गुरुः (16.99° → 17.73°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:50-12:05🌞-18:21🌇
चन्द्रः ⬆18:10
शनिः ⬇13:38 ⬆01:54*
गुरुः ⬇17:08 ⬆04:46*
मङ्गलः ⬆10:28 ⬇23:10
शुक्रः ⬆08:42 ⬇21:29
बुधः ⬇17:57 ⬆05:26*
राहुः ⬇17:34 ⬆05:07*
केतुः ⬆17:34 ⬇05:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:24; साङ्गवः—08:58-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:40; प्रातः-मु॰2—06:40-07:30; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:04; मध्यरात्रिः—22:56-01:14

  • राहुकालः—10:31-12:05; यमघण्टः—15:13-16:47; गुलिककालः—07:24-08:58

  • शूलम्—प्रतीची (►10:50); परिहारः–गुडम्

उत्सवाः

  • अन्नमाचार्य-जयन्ती, अर्धनारीश्वर-व्रतम्, काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०५, चित्रा-पूर्णिमा, जोध-पुर-मन्दिरावशेष-हरणम् #३४४, तिरुक्कुऱिप्पुत् तॊण्ड नायऩ्मार् (१९) गुरुपूजै, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, वासायि-युद्ध-समाप्तिः #२८४, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वैशाख-पूर्णिमा-स्नानम्, वैशाख-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, व्यतीपात-श्राद्धम्, शरभ-जयन्ती, सम्पत्-गौरी-व्रतम्

अन्नमाचार्य-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

अर्धनारीश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

चित्रा-पूर्णिमा

Observed on Paurṇamāsī tithi of Mēṣaḥ (sidereal solar) month (Chandrōdayaḥ/puurvaviddha).

चित्रगुप्तं महाप्राज्ञं लेखनीपत्रधारिणम्।
चित्ररत्नाम्बरधरं मध्यस्थं सर्वदेहिनाम्॥

Details

जोध-पुर-मन्दिरावशेष-हरणम् #३४४

Event occured on 1679-05-05 (gregorian). Julian date was converted to Gregorian in this reckoning.

Khan-i-Jahan Bahadur returned from Jodhpur after demolishing its temples, and bringing with himself several cart-loads of idols. The Emperor ordered that the idols, which were mostly of gold, silver, brass, copper or stone and adorned with jewels, should be cast in the quadrangle of the Court and under the steps of the Jama Mosque for being trodden upon.

Details

काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०५

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2620 (Kali era).

Adi Shankara founded Kamakoti Mutt, Kanchi in Siddharthi year with himself as first

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सम्पत्-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

तिरुक्कुऱिप्पुत् तॊण्ड नायऩ्मार् (१९) गुरुपूजै

Observed on Svātī nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (ta:nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Tiru Kurippu Thondar, a washerman from Kanchipuram, was renowned for his extraordinary devotion to Lord Shiva. He earned his name by diligently serving Shiva devotees, washing their clothes and understanding their needs with just a glimpse of their faces.

Lord Shiva, wanting to bless Tiru Kurippu Thondar, disguised Himself as a poor Shiva devotee and presented him with a dirty rag to wash. He demanded that the rag be returned before sunset, threatening to perish in the cold if it wasn’t.

Unfortunately, just as Tiru Kurippu Thondar finished washing the rag, a heavy downpour began, making it impossible to dry it before sunset. Devastated by the thought of failing his service to the devotee, Tiru Kurippu Thondar dashed his head against a washing stone and wept in despair.

Moved by his sincere devotion, Lord Shiva revealed Himself to Tiruthondar, commending his devotion and promising him a place in His divine abode. Overwhelmed with joy and gratitude, Tiruthondar fell at Lord Shiva’s feet and sang His praises, celebrating the divine encounter.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

वासायि-युद्ध-समाप्तिः #२८४

Event occured on 1739-05-05 (gregorian).

Chimaji Appa ground down the Portuguese, systematically mined, blasted and won vasAi/ bessein (long suffering Christian inquisition barbarisms).

Impact

This ended the Portuguese “Generalship of the North”. The resulting treaty ensured that Gentoos (Hindus) inhabiting Goa etc. could again freely practice their religion. The English (having failed to aid Portuguese) hastily sent envoys to draw up friendship treaties with marATha-s. This victory came at a heavy cost (22k soldiers dead) and after a determined campaign of 2 years.

Events

“On the 3rd, the tower of San Sebastian was demolished by a Maratha mine. Eight hundred Portuguese soldiers had been killed and their powerful bastions of San Sebastian and Remedios lay demolished. The white flag was hoisted on the fort and on the 5th of May 1739, the garrison surrendered. Ten days later, they were allowed to march out of Vasai into boats which would take them to Goa.” - AG’s book.

“On the 23rd of May 1739 (seemingly an auspicious day - pUrNimA as per Gregorian?), the Portuguese flag which had flown atop Vasai or Bacaim as the Portuguese called it, was pulled down and the zari parka unfurled in it’s place. A bell from the church on the fort was taken and re installed as a temple bell at Bhimashankar! Other bells were sent to other temples.”

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वैशाख-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of vaiśākha-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam, dāna of apūpa, pāyasa etc.

यः माधवे वैशाखमासे, त्रयोदशीचतुर्दशीपूर्णिमासु तिथिषु स्नानादिकं करोति
स निश्चयेन मोक्षं प्राप्नुयात्। यथा पुरा धनशर्मा ब्राह्मणः त्रयः प्रेताश्च
मुक्तिं प्रापुरिति। अत्र प्रसिद्धा कथा सप्तदशाध्यायात्मकपाद्मोक्तवैशाखमाहात्म्ये।
पुरा विष्णुना त्रयोदश्यां हिरण्याक्षः, चतुर्दश्यां मधुश्च घातितः,
पौर्णमास्यां भूम्युद्धारश्च कृतः, ततः प्रभृति तास्तिथयः पुण्या जाताः!
यास्तिस्रस्तिथयः पुण्या अन्तिमाः शुक्लपक्षके।
वैशाखमासि राजेन्द्र पूर्णिमान्ताः शुभावहाः॥१॥
अन्त्याः पुष्करिणीसंज्ञाः सर्वपापक्षयावहाः।
माधवे मासि यः पूर्णं स्नानं कर्तुं न च क्षमः॥२॥
तिथिष्वेतासु स स्नायात्पूर्णमेव फलं लभेत्।
सर्वे देवास्त्रयोदश्यां स्थित्वा जन्तून्पुनन्ति हि॥३॥
पूर्णायाः पर्वतीर्थैश्च विष्णुना सह संस्थिताः।
चतुर्दश्यां सयज्ञाश्च देवा एतान्पुनन्ति हि॥४॥
ब्रह्मघ्नं वा सुरापं वा सर्वानेतान्पुनन्ति हि।
एकादश्यां पुरा जज्ञे वैशाख्याममृतं शुभम्॥५॥
द्वादश्यां पालितं तच्च विष्णुना प्रभविष्णुना।
त्रयोदश्यां सुधां देवान्पाययामास वै हरिः॥६॥
जघान च चतुर्दश्यां दैत्यान्देवविरोधिनः।
पूर्णायां सर्वदेवानां साम्राज्याप्तिर्बभूव ह॥७॥
ततो देवाः सुसन्तुष्टा एतासां च वरं ददुः।
तिसृणां च तिथीनां वै प्रीत्योत्फुल्लविलोचनाः॥८॥
एता वैशाखमासस्य तिस्रश्च तिथयः शुभाः।
पुत्रपौत्रादिफलदा नराणां पापहानिदाः॥९॥
योऽस्मिन्मासे च सम्पूर्णे न स्नातो मनुजाधमः।
तिथित्रये तु स स्नात्वा पूर्णमेव फलं लभेत्॥१०॥
तिथित्रयेऽप्यकुर्वाणः स्नानदानादिकं नरः।
चाण्डालीं योनिमासाद्य पश्चाद्रौरवमश्नुते॥११॥
उष्णोदकेन यः स्नाति माधवे च तिथित्रये।
रौरवं नरकं याति यावदिन्द्राश्चतुर्दश॥१२॥
पितॄन्देवान्समुद्दिश्य दध्यन्नं न ददाति यः।
पैशाचीं योनिमासाद्य तिष्ठत्याभूतसम्प्लवम्॥१३॥
प्रवृत्तानां च कामानां माधवे नियमे कृते।
अवश्यं विष्णुसायुज्यं युज्यते नात्र संशयः॥१४॥
आमासं नियमासक्तः कुर्याद्यदि दिनत्रये।
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे॥१५॥
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः।
न स्नानादि करोत्यद्धाऽमुष्य शापप्रदा वयम्॥१६॥
निःसन्तानो निरायुश्च निःश्रेयस्को भवेदिति।
इति देवा वरं दत्त्वा स्वधामानि ययुः पुरा॥१७॥
तस्मात्तिथित्रयं पुण्यं सर्वाघौघविनाशनम्।
अन्त्यं पुष्करिणीसंज्ञं पुत्रपौत्रविवर्धनम्॥१८॥
या नारी सुभगाऽपूपपायसं पूर्णिमादिने।
ब्राह्मणाय सकृद्दद्यात्कीर्तिमन्तं सुतं लभेत्॥१९॥
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये।
दिनेदिनेऽश्वमेधानां फलमेति न संशयः॥२०॥
सहस्रनामपठनं यः कुर्य्याच्च दिनत्रये।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि॥२१॥
सहस्रनामभिर्देवं पूर्णायां मधुसूदनम्।
पयसा स्नाप्य वै याति विष्णुलोकमकल्मषम्॥२२॥
समस्तविभवैर्यस्तु पूजयेन्मधुसूदनम्।
न तस्य लोकाः क्षीयन्ते युग कल्पादि व्यत्यये॥२३॥
अस्नात्वा चाप्यदत्त्वा च वैशाखश्च मतो यदि।
स ब्रह्महा गुरुघ्नश्च पितॄणां घातकस्तथा॥२४॥
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम्।
वैशाखे च पठन्मर्त्यो ब्रह्मत्वं चोपपद्यते॥२५॥
यो वै भागवतं शास्त्रं शृणोत्येतद्दिनत्रये।
न पापैर्लिप्यते क्वापि पद्मपत्रमिवाम्भसा॥२६॥
देवत्वं मनुजैः प्राप्तं कैश्चित्सिद्धत्वमेव च।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्॥२७॥
ब्रह्मज्ञानेन वै मुक्तिः प्रयागमरणेन वा।
अथवा मासि वैशाखे नियमेन जलाप्लुतेः॥२८॥
नीलवृषं समुत्सृज्य वैशाख्यां च जलाप्लुतेः।
समस्तबन्धनिर्मुक्तः पुमान्याति परं पदम्॥२९॥
गां सवत्सां द्विजेन्द्राय सीदते च कुटुम्बिने।
इहापमृत्युनिर्मुक्तः परत्र च परं व्रजेत्॥३०॥
स्नानदानविहीनस्तु वैशाखी चैव यो नयेत्।
श्वानयोनिशतं प्राप्य विष्ठायां जायते कृमिः॥३१॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि भुवनत्रये।
सम्भूय मन्त्रयाञ्चक्रुः पापसङ्घातशङ्किताः॥३२॥
जना अस्मासु पापिष्ठा विसृजन्ति स्वकं मलम्।
तदस्माकं कथं गच्छेदिति चिन्तासमन्विताः॥३३॥
तीर्थपादं हरिं जग्मुः शरण्यं शरणं विभुम्।
स्तुत्वा च बहुभिः स्तोत्रैः प्रार्थयामासुरञ्जसा॥३४॥
देवदेव जगन्नाथ सर्वाघौघविनाशन।
जना अस्मासु पापिष्ठाः स्नात्वा पापानि सर्वशः॥३५॥
विसृज्य त्वत्पदं यान्ति त्वदाज्ञाधारिणो भुवि।
अस्माकं चैव तत्पापं कथं गच्छेज्जनार्दन॥३६॥
तदुपायं वदास्माकं त्वत्पादशरणैषिणाम्।
इति तीर्थैः प्रार्थितस्तु भगवान्भूतभावनः॥३७॥
प्रहसन्प्राह तीर्थानि मेघगम्भीरया गिरा।
सिते पक्षे मेषसूर्ये वैशाखान्तेदिनत्रये॥३८॥
सर्वतीर्थमये पुण्ये ममापि प्राणवल्लभे।
यूयं भगोदयात्पूर्वं बहिःसंस्थजलाप्लुताः॥३९॥
विमुक्ताघाः पुण्यरूपा भवन्त्वाशु सुनिर्मलाः।
भवद्भिश्च विमुक्ताघैर्ये न स्नाता दिनत्रये॥४०॥
तेषु तिष्ठन्तु तत्पापं जनैर्युष्मद्विरेचितम्।
इति तीर्थपदो विष्णुस्तीर्थानां च वरं ददौ॥४१॥
अनुज्ञाप्य च तान्योगात्तत्रैवान्तरधीयत।
स्वधामानि पुनः प्राप्य तानि तीर्थानि नित्यशः॥४२॥
प्रतिवर्षं तु वैशाखे तथैवान्त्यदिनत्रये।
तेनाघौघं विमुच्यैव यान्ति निर्मलतामहो॥४३॥
ये तु स्नानं न कुर्वन्ति वैशाखान्तदिनत्रये।
ते भवन्तु समस्तानां जनानां पातकाश्रयाः॥४४॥
इति शापं च तीर्थानि ह्यस्नातानां वदन्ति च।
न तेन सदृशः पापो यो न स्नातो दिनत्रये॥४५॥
विचारितेषु शास्त्रेषु न दृष्टो न च वै श्रुतः।
तस्माद्दिनत्रये कार्यं स्नानदानार्चनादिकम्॥४६॥
अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश।
इत्येतत्सर्वमाख्यातं श्रुतकीर्ते महामते॥४७॥
—स्कान्द-महापुराणे वैष्णवखण्डे वैशाखमाहात्म्ये पञ्चविंशोऽध्यायः

Details

वैशाख-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇōdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

बलं रूपं यशो धर्मं ज्ञानमायुः सुखं धृतिम्।
आरोग्यं परमाप्नोति सम्यक् स्नानेन मानवः॥

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

शरभ-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details