2023-05-10

(चि॰)

वैशाखः-02-20 ,धनुः-पूर्वाषाढा🌛🌌 , मेषः-अपभरणी-01-27🌞🌌 , माधवः-02-21🌞🪐 , बुधः

  • Indian civil date: 1945-02-20, Islamic: 1444-10-19 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►13:49; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►16:11; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — साध्यः►18:14; शुभः►
  • २|🌛-🌞|करणम् — तैतिलम्►13:49; गरजा►24:39*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (12.28° → 13.59°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (73.11° → 74.01°), गुरुः (20.66° → 21.39°), मङ्गलः (-64.88° → -64.47°), शुक्रः (-43.53° → -43.65°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►13:21; कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:48-12:05🌞-18:22🌇
चन्द्रः ⬇09:50 ⬆23:03
शनिः ⬇13:19 ⬆01:35*
गुरुः ⬇16:53 ⬆04:31*
मङ्गलः ⬆10:21 ⬇23:01
शुक्रः ⬆08:47 ⬇21:33
बुधः ⬇17:27 ⬆04:58*
राहुः ⬇17:13 ⬆04:47*
केतुः ⬆17:13 ⬇04:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:22; साङ्गवः—08:56-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:48; सायाह्नः—18:22-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:41-17:32; सायाह्नः-मु॰3—17:32-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—12:05-13:39; यमघण्टः—07:22-08:56; गुलिककालः—10:31-12:05

  • शूलम्—उदीची (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • कश्यप-महर्षि-जयन्ती

कश्यप-महर्षि-जयन्ती

Observed on Kr̥ṣṇa-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details