2023-05-11

(चि॰)

वैशाखः-02-21 ,मकरः-उत्तराषाढा🌛🌌 , मेषः-अपभरणी-01-28🌞🌌 , माधवः-02-22🌞🪐 , गुरुः

  • Indian civil date: 1945-02-21, Islamic: 1444-10-20 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►11:27; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►14:35; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►24:37*; कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुभः►15:13; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►11:27; भद्रा►22:17; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-64.47° → -64.07°), गुरुः (21.39° → 22.13°), शुक्रः (-43.65° → -43.77°), बुधः (13.59° → 14.82°), शनिः (74.01° → 74.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:48-12:05🌞-18:22🌇
चन्द्रः ⬇10:51 ⬆23:57
शनिः ⬇13:16 ⬆01:31*
गुरुः ⬇16:50 ⬆04:28*
मङ्गलः ⬆10:19 ⬇23:00
शुक्रः ⬆08:48 ⬇21:34
बुधः ⬇17:21 ⬆04:53*
राहुः ⬇17:09 ⬆04:43*
केतुः ⬆17:09 ⬇04:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:22; साङ्गवः—08:56-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:48; सायाह्नः—18:22-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:38; प्रातः-मु॰2—06:38-07:28; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:41-17:32; सायाह्नः-मु॰3—17:32-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—13:39-15:13; यमघण्टः—05:48-07:22; गुलिककालः—08:56-10:31

  • शूलम्—दक्षिणा (►14:11); परिहारः–तैलम्

उत्सवाः

  • नटराजर् चित्तिरै ओणम् महाभिषेकम्, सोमनाथ-मन्दिर-पुनर्-उद्घाटनम् #७२

नटराजर् चित्तिरै ओणम् महाभिषेकम्

Observed on Śravaṇaḥ nakshatra of Mēṣaḥ (sidereal solar) month (Pradōṣaḥ/paraviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

सोमनाथ-मन्दिर-पुनर्-उद्घाटनम् #७२

Event occured on 1951-05-11 (gregorian).

On 11th May 1951, the first President of India Sri Rajendra Prasad ji reopened the ancient Jyotirlinga Kshetram of Somnath in Gujarat. It was reconsecrated after several centuries!

Strong opposition came from Nehru! He didn’t want him to go for this inauguration. But the President was a very determined man of Dharma. He even lead the procession to the temple!

Context

The ancient temple was raided, plundered and looted over 17 times by Muhammad of Ghazni. It was a great source of shame for Hindus. For some time the place came under the control of the Nawab of Junagarh. He wouldn’t allow any reconstruction! After Junagarh joined India in Oct 1947, Patel announced at a public meeting:

“On this auspicious day of the New Year, we have decided that Somnath should be reconstructed. You, people of Saurashtra, should do your best. This is a holy task in which all should participate!”

Details