2023-05-12

(चि॰)

वैशाखः-02-22 ,मकरः-श्रवणः🌛🌌 , मेषः-कृत्तिका-01-29🌞🌌 , माधवः-02-23🌞🪐 , शुक्रः

  • Indian civil date: 1945-02-22, Islamic: 1444-10-21 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:07; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►13:02; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुक्लः►12:14; ब्राह्मः►
  • २|🌛-🌞|करणम् — बवम्►09:07; बालवम्►19:58; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-64.07° → -63.67°), शनिः (74.92° → 75.83°), गुरुः (22.13° → 22.86°), शुक्रः (-43.77° → -43.89°), बुधः (14.82° → 15.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:47-12:05🌞-18:22🌇
चन्द्रः ⬇11:51 ⬆00:47*
शनिः ⬇13:12 ⬆01:28*
गुरुः ⬇16:47 ⬆04:24*
मङ्गलः ⬆10:18 ⬇22:58
शुक्रः ⬆08:48 ⬇21:35
बुधः ⬇17:17 ⬆04:49*
राहुः ⬇17:04 ⬆04:39*
केतुः ⬆17:04 ⬇04:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:22; साङ्गवः—08:56-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:14-16:48; सायाह्नः—18:22-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:38; प्रातः-मु॰2—06:38-07:28; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:42-17:32; सायाह्नः-मु॰3—17:32-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—10:31-12:05; यमघण्टः—15:14-16:48; गुलिककालः—07:22-08:56

  • शूलम्—प्रतीची (►10:49); परिहारः–गुडम्

उत्सवाः

  • पञ्च-पर्व-पूजा (अष्टमी), श्रवण-व्रतम्

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details