2023-05-13

(चि॰)

वैशाखः-02-23 ,कुम्भः-श्रविष्ठा🌛🌌 , मेषः-कृत्तिका-01-30🌞🌌 , माधवः-02-24🌞🪐 , शनिः

  • Indian civil date: 1945-02-23, Islamic: 1444-10-22 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►06:51; कृष्ण-नवमी►28:43*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:33; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ब्राह्मः►09:20; माहेन्द्रः►
  • २|🌛-🌞|करणम् — कौलवम्►06:51; तैतिलम्►17:46; गरजा►28:43*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.89° → -44.00°), बुधः (15.99° → 17.08°), मङ्गलः (-63.67° → -63.26°), गुरुः (22.86° → 23.60°), शनिः (75.83° → 76.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:47-12:05🌞-18:23🌇
चन्द्रः ⬇12:49 ⬆01:33*
शनिः ⬇13:08 ⬆01:24*
गुरुः ⬇16:44 ⬆04:21*
मङ्गलः ⬆10:16 ⬇22:56
शुक्रः ⬆08:49 ⬇21:36
बुधः ⬇17:12 ⬆04:44*
राहुः ⬇17:00 ⬆04:35*
केतुः ⬆17:00 ⬇04:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:22; साङ्गवः—08:56-10:30; मध्याह्नः—12:05-13:39; अपराह्णः—15:14-16:48; सायाह्नः—18:23-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:38; प्रातः-मु॰2—06:38-07:28; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:42-17:32; सायाह्नः-मु॰3—17:32-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—08:56-10:30; यमघण्टः—13:39-15:14; गुलिककालः—05:47-07:22

  • शूलम्—प्राची (►09:09); परिहारः–दधि

उत्सवाः

  • काञ्ची ७ जगद्गुरु श्री-आनन्दज्ञानेन्द्र सरस्वती आराधना #२०७८, २००८ वर्षे जयपुरे विस्फोटाः #१५

२००८ वर्षे जयपुरे विस्फोटाः #१५

Event occured on 2008-05-13 (gregorian).

On this day, 9 synchronised bomb blasts took place within a span of few minutes - around 80 died, and 216 injured. Carried out by Indian Mujahideen, an offshoot of Students Islamic Movement of India. In their email sent before the blasts from guru_alhindi_jaipur@yahoo.co.uk, they said they sought to “demolish the faith (Hinduism)” of the “infidels of India”.

Context

This was followed by Delhi bombings, 25 July bengaLUru bombings and 26 July Ahmedabad bombings (56 killed).

Aftermath

On Dec 20, 2019, 4 convicts were stentenced to death.

Details

काञ्ची ७ जगद्गुरु श्री-आनन्दज्ञानेन्द्र सरस्वती आराधना #२०७८

Observed on Kr̥ṣṇa-Navamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3047 (Kali era).

A native of Chera country, son of Sūryanārāyaṇamakhi, by name Chinnaya, having secured excellence in Sāhitya by the infinite or immeasurable or unbound grace of goddess Gaurī, who was pleased with worship, the sage by name Ānāndajñāna prefixed with the term ‘Bhagavat’ the author of a collection of expository texts on the works of Ācārya, lived in the Kāmakoṭi Pīṭha of the Ācārya, the author of a commentary on Brahmasūtras. This accomplished knower of Brahman having got rid of the ignorance by the immaculate splendour of the moon-like Śuddhānandamunīndra, spreading the path of non-dualism protecting the world/earth for sixty-nine years, then approaching Śrīśailā, on the way, attained blissful liberation on the ninth day of the dark fortnight in the month of Rādhā (Vaiśākha) of the year Krodhana.

आनन्दाराद्धगौरीनिरवधिकरुणालब्धसाहित्यविद्या-
सौहित्यः सूर्यनारायणमखितनयश्चेरभूश्चिन्नयाख्यः।
आनन्दज्ञाननामा भगवदुपपदः सम्बभौ भाष्यकर्तुः
पीठे श्रीकामकोट्यां प्रकटितपरमाचार्यभाष्यौघभाष्यः॥१४॥
शुद्धानन्दमुनीन्द्रचन्द्रविमलालोकास्तचेतस्तमाः
विस्तार्याद्वयवर्त्म सप्ततिमथो नैकां समा गामवन्।
श्रीशैलान्तिकम् आसदन् पथिवशाद् आनन्दसिद्धिं ययौ
सिद्धः क्रोधनराधकृष्णनवमीसन्ध्यामनु ब्रह्मवित्॥१५॥
—पुण्यश्लोकमञ्जरी

Details